Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४
व्योमवती क्रमेणाभिव्यक्तिः, सद्भावे प्रमाणाभावादित्युक्तत्वात् । संयोगाच्च क्रमेणोत्पत्त्यभ्युपगमे शब्दस्य न स्पर्शवविशेषगुणत्वं तवैधादित्यलमतिविस्तरेण ।
ननु चात्र हेतूपन्यासानन्तरं प्रतिज्ञोपन्यासादवयवव्यत्यये किं प्रयोजनम् ? शास्त्रे नायं नियम इत्युपदर्शनमेव । तथाहि, “अवयवविपर्यासवचनमप्राप्तकालम्" ( न्या० सू० ५।२।११) नाम निग्रहस्थानं जल्प एव न शास्त्र इत्युपदर्शयति । उदाहरणाद्यवयवलाभार्थमित्यन्ये । तच्चेषद्व्यत्ययं विनाप्यर्थकथनादेव । तस्यानेकधाभ्युपगात् ।
नन्वेकेनैव प्रमाणेनार्थस्म परिच्छेदादेकस्मिन्नर्थेऽनेकहेतुपन्यासो व्यर्थ एव ! यद् वा प्रमाणान्तरोपन्यासान्यथानुपपत्त्या ज्ञायते न प्राक्तनस्यार्थपरिच्छेदे सामर्थ्यम्, अपूर्वार्थपरिच्छेदकत्वं वा, अधिगतार्थस्यानुवादकत्वात् । तथा ह्यधिगतेऽप्यर्थे प्रमाणान्तरप्रवृत्तावविश्रामप्रसङ्गः। तस्मादन्योऽन्यव्यावृत्तविषयत्वात् प्रमाणानामनेकहेतूपन्यासो परिज्ञानायैव । नैतदेवम् । सर्वत्र व्यवस्थानभ्युपगमात् । तथा ह्येकस्मिन्नेवार्थेऽनेकोपायदर्शनं शास्त्रे न दोषाय, तस्य हि परानुग्राहकत्वात् । तथा विभिन्नाभिप्रायाः प्रतिपाद्या इत्यनेकहेतूपन्यासात्। कश्चित् केनचिदल्पप्रयासेनैव प्रतिपद्यत इति । न चात्र कस्यचिदप्रामाण्यम् सर्वेषामपि प्रमाजनकत्वात् ।
15
न च प्रमाणपरम्पराप्रसङ्गः परिच्छिन्नेऽयर्थेऽवश्यं प्रमाणान्तरोपन्यासानभ्युपगमात् । तथाहि, यत्र प्रमाणान्तरसद्भावस्तत्रैव तदपेक्षा, न तदभावेऽपीति । यथा शब्देनावगतेऽनुमानेनापि बुभुत्सिते, अनुमानेनाप्यधिगते प्रत्यक्षेणेति । तथा प्रत्यक्षेऽ
प्येकेन' करणेनोपलब्धे पुनः करणान्तरेणेति। तथैकस्मिन् सुखसाधनेऽर्थेऽनेकप्रमाणप्रवृत्ती 20 सुखातिशयश्च प्रयोजनमिति ।
न चानधिगतार्थगन्तृत्वं प्रमाणसामान्यलक्षणं प्रत्यभिज्ञानादेरप्रामाण्यप्रसङ्गात् । तथा ह्यधिगत एवार्थे प्रत्यभिज्ञानमतुमानञ्च प्रवर्तत' इति वक्ष्यामः।
अथैकदेशवृत्तिविशेषगुणत्वात् क्षणिकविशेषगुणत्वाच्च सुखादिवदात्मगुणो भविष्यतीत्याह * न बाह्येन्द्रियप्रत्यक्षत्वात् ४ इत्यादि ।
For Private And Personal Use Only
Loading... Page Navigation 1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226