Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
व्योमवती
न च तदभावे तस्य प्रेरकं [ ? कत्वं ] दृष्टम् । न चाचेतनस्याकस्मात् प्रवृत्तिरुपलब्धा । प्रवृत्तौ वा परिनिष्पन्नेऽपि कार्ये प्रवर्तेत, विवेकशून्यत्वात् ।
अथाचेतनात्मनाधिष्ठितं च क्षीरं प्रवर्तते ? तन्न। गोवत्सप्रयत्नाभावे मृतावस्थायामप्रवृत्तेः। सर्वञ्चास्मदाद्यनधिष्ठितं पक्षेऽन्तभूतमिति न साध्येनैव साधनस्य व्यभिचारः, सर्वानुमानोच्छेदप्रसङ्गात् । तथा च अचेतनान्यस्मदन्येनाधिष्ठितानि, कार्योत्पत्तौ बुद्धिमदविष्ठितानि, अचेतनत्वात्, यद् यदचेतनं तत्तद् बुद्धिमताधिष्ठितं प्रवर्तमानं दृष्टम् यथा तन्त्वादि, तथा चैतानि, तस्माद् यथोक्तसाव्यानि ।
अथ कर्तुः शरीरादिमत्त्वोपलब्धेरीश्वरेऽपि तथाभावः, किमत्र साध्यते. यदि शरीरादिमत्त्वेऽपि क्षित्यादिकर्तृत्वमभ्युपगम्यते? अथ शरीरादिमत्त्वाद् असर्वज्ञस्य न 10 क्षित्यादिकर्तृत्वम् ? तर्हि कार्यस्य कर्तृव्यभिचाराद् अशरीरस्यैव कर्तृत्वमभ्युपेयम् । न
च शरीरादिमत्त्वे प्रमाणमस्ति । अथ कर्तृत्वमेव प्रमाणम् । तद् व्याहतमेव । कर्तृत्वेन शरीरादिमत्त्वं शरीरादिमत्त्वाच्च क्षित्याद्यकर्तृत्वमिति ।।
न चेदं स्वतन्त्रसाधनम्, आश्रयासिद्धत्वात् । तथा हि सिद्धे कर्तृसद्भावे कर्तृत्वस्य शरीरादिमत्त्वस्य च पक्षधर्मत्वं स्यात्, न चैतदभ्युपगतम् ।
अथ परेण क्षित्यादिकर्ताऽभ्युपगत इत्यनिष्टापादनमेतत् । न यदि प्रमाणायत्तस्तदुपगमस्तेनैव बाध्यमानत्वादनुत्यानं विपरीतानुमानस्य । न चैतस्यानेनैव बाधः स्यात्, तन्मूलत्वात् । अथ प्रमाणं विनैवाभ्युपगतः परेण ? तर्हि प्रमाणं विना प्रमेयस्यासिद्धेः किं विपरीतानुमानेन, तस्याश्रयासिद्धताप्रसङ्गात् । समानञ्चैतदन्येष्वपीश्वरप्रतिषेधहेतुष्विति ।
तथा शरीरसम्बन्धे सति नियतदेशतया युगपदनियतदेशं कार्य न स्यात् । तत्त दृष्टम् । अथैकमनियतदेशस्य कार्यस्योत्पत्त्या व्यापि शरीरं नित्यमतीन्द्रियञ्चेष्यते ? तन्न । दृष्टविपरीतत्वात् । परञ्चाशरीरस्यैव कर्तृत्वमभ्युपेयमिति । तथाहि, नित्यशरीरासम्भवात् । तच्छरीरं तत्सम्पाद्यमेवेति किं शरीरान्तरेण (विना चारभ्यते?)। शरीरान्तराभ्युपगमे तद् अन्यशरीरयुक्तेन सम्पाद्यत इति शरीरपरम्परायामुपक्षीणत्वाद् भगवतो नान्यत्कार्य प्रादुर्भवेदिति । अथ (T?) शरीरस्यौव शरीरकर्तृत्वं तत्कार्यावसरेऽपि
For Private And Personal Use Only
Loading... Page Navigation 1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226