Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 276
________________ [२५३ 10 गुणानुमोदनाद्वारे जम्बूस्वामिकथा] कृतान्तस्य करोऽकस्मादेत्यकस्मादलक्षितः। कहिं चालयिता सार्थं सम्बलेन वदाङ्गिनाम् ॥११७॥ दुष्कर्मचौरहन्तारः सहायाः साधवोऽद्य मे । कुर्वन् पथ्यदनं धर्मं यामि तन्मुक्तिपत्तनम्" ॥११८॥ "नभःसेना विहस्याथ जगौ नाथ तव भ्रमः । मानसे वासितः केन वद स्वर्गापवर्गयोः ? ॥११९॥ भवोऽयमेव दौर्गत्यवतां दुर्गतिरिष्यते । स एव श्रीमतां स्वर्गोऽपवर्गो रतिशालिनाम्" ॥१२०॥ "अथ जम्बूर्जगादेति वदन्ती नापराध्यसि । तैलमेवामृतं तस्य येनाज्यं नैक्षि कर्हिचित् ॥१२१॥ स्वर्गापवर्गयोः सौख्यप्रमाऽणुनभसोरिव । यत्र तत्र प्रिये ! मर्त्यसुखाभासस्य का कथा ? ॥१२२॥ सुषुप्तिक्षुत्तृषामतिरतिर्मूत्रपुरीषयोः । अतिर्भोगे वियोगे च क्व नातिर्मय॑जन्मनि ? ॥१२३॥ तद् विमुच्यासुखमयान् भोगान् रोगानिवैहिकान् । मोक्षसौख्यलताबीजं ग्रहीष्ये गृहिणि ! व्रतम्" ॥१२४॥ "कनकश्रीरथोवाच न कः प्रार्थयते सुखम् ? । परं प्रत्यक्षमेवैतत्परोक्षस्य कथा वृथा ॥१२५॥ तपः क्रियते भोगेभ्यस्तेषु लब्धेषु तद् वृथा । प्रज्वालयति को वह्निमन्ते पाकमुपेयुषि ?" ॥१२६।। "अथ जम्बूर्जगौ प्रत्युत्पन्नदृष्टिस्त्वमीदृशी। प्रत्युत्पन्नदृशां दीर्घदृश्वरास्त्ववनीश्वराः ॥१२७॥ स्वर्गापवर्गदं प्राप्य मानुष्यं तत्सुखस्पृशः । विनश्यन्त्यायतौ मूढा बीजभोजिकुटुम्बिवत् ॥१२८॥

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362