Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
२८५]
गुणानुमोदनाद्वारे नागदत्तकथा]
जिनशासनदेव्यः ! स्थ क्वापि हा ! यदि मातरः !। तदागच्छतः शीघ्रं मे पतिभिक्षां प्रयच्छत ॥८५॥ दैव ! रे केव रेखा ते निष्ठरेषु निवेदय । यदस्य मृदुलाङ्गेषु बन्धवैशसमाहितम् ॥८६॥ यदि मे कुपितो दैव ! तदा मामेव मारय । कल्याणपात्रमेनं तु रक्ष रक्ष मम प्रियम् ॥८७॥ तस्या निष्कारणप्रेमग्रहिलाया इतीरितम् । निशम्य नागदत्तोऽथ चिन्तयामास चेतसि ॥८८॥ यदि शासनदेवीनां पभावेण छुटिष्यते । तदा निरुपमप्रेमवतीयं परिणेष्यते ॥८९॥ नो चेदाहारदेहादि व्युत्सृष्टं सिद्धसाक्षिकम् । नाहं कस्यापि मे कोऽपि न च मुक्त्वा जिनेश्वरम् ॥१०॥ हठात् कण्ठेऽथ धृत्वा ते चकर्षुर्दण्डपाशिकाः । हन्यमानाश्च नानास्त्रैजिनशासनदैवतैः ॥९१॥ अथ ते परितः पेतुर्वमन्तो रुधिरं मुखैः । नागदत्तयशोवृक्षं सिञ्चन्तः कलशैरिव ॥१२॥ बन्धाश्च नागदत्तस्य तुत्रुटुस्तत्क्षणादपि । हर्षाद् नागवसोश्चापि कञ्चुकान्तरसेवकाः ॥९३॥ किमेतदिति साकूते नागदत्ते पुरोऽभवन् । जिनशासनदेव्योऽस्य वर्षन्त्यः कुसुमोत्करम् ॥९४॥ जय जीवाभिनन्देति ददत्योऽस्मै महाशिषः । तास्तदाऽप्रतिचक्राद्या नागदत्तं बभाषिरे ॥१५॥ विस्मयं वत्स ! मा कार्षीर्वयं शासनदेवताः । पुण्यात् तव कुमार्याश्च कारुण्यादित्यकाम॑हि ॥९६।।

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362