Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
३११]
गुणानुमोदनाद्वारे पुण्डरीककथा] अथ पुण्डरीको यथा - $$ जम्बूद्वीपे विदेहेऽस्ति विजयः पुष्कलावती।
नृपुण्डरीकिणी तत्रास्ते पुरी पुण्डरीकिणी ॥१॥ महापद्म इति श्रीणां सद्म तत्राभवद् नृपः । राज्ञी तस्य विनिर्धूतच्छद्मा पद्मावतीत्यभूत् ॥२॥ तयोश्च पुण्डरीकश्च कण्डरीकश्च विश्रुतौ । सुतावजनिषातां द्वौ क्षत्रधर्मभुजाविव ॥३॥ दत्त्वाथ पुण्डरीकाय राज्यं भूमिपतिस्ततः । स्थविराचार्यतः प्राप्य व्रतं तप्त्वा शिवं ययौ ॥४॥ त एव स्थविराचार्या विहरन्तोऽवनीतले । पुर्यां कालान्तरेणात्र समेत्य समवासरन् ॥५॥ श्रुत्वा तदागमं राजा कण्डरीकसमन्वितः । पुण्डरीको महाभूत्याभ्येत्य चैतानवन्दत ॥६॥ गुरवस्ते मुखद्वारविन्यस्तमुखवस्त्रिकाः । धर्मलाभाशिषं दत्त्वा तस्मै धर्ममुपादिशन् ॥७॥ "यौवनं वनजाक्षीणामपाङ्गप्रतिहस्तकम् । प्रेमापि पद्मिनीपत्रस्थितोकणसोदरम् ॥८॥ विषयाः किञ्च किम्पाकविपकफलसोदराः । वपुःश्रियोऽपि सन्ध्याभ्ररागाभियनयनाटिकाः ॥९॥ संपातदा सदा श्रेया संपदामपि संहतिः । तदपि प्राणिनामायुर्वायुसब्रह्मचारि च ॥१०॥ मत्वेति धर्म एवैको विवेकिभिरुपास्यते । स्वर्गपवर्गसम्पत्तिकारणं यः सनातनः ॥११॥ आत्मासौ पञ्चभिरपीन्द्रियै रागमुपागतैः । मोहतीक्ष्णैर्निहन्येत स्वस्वतृष्णासिधेनुभिः ॥१२॥

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362