Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
[३२४
[विवेकमञ्जरी
वत्से ! कासि किमेकासि कस्यासि खलु नन्दिनी । अमरी किन्नरी विद्याधरी किं वा सरीसृपी ? ॥३७॥ सोचेऽहं चेटकोींशसुता चम्पेशगेहिनी । . मत्तेभेनापहृत्येह पातिता विजने वने ॥३८॥ ततः कुलपतिः प्राह चेटकस्यास्म्यहं सुहृद् । तत्प्राप्ता पितृगेहे त्वं वत्से ! मा स्म विखिद्यथाः ॥३९॥ तेनेति गदिता वन्यवृत्तिः सा तापसीष्वथ । भवामर्षान्विता वर्षाचातुर्मासीमिह स्थिता ॥४०॥ अन्यदाऽचिन्तयदियं क्वाहं सम्यक्त्वनिर्मला। क्व च मिथ्यात्वपङ्केऽस्मिन् पातो धिक्कर्मवैवशम् ॥४१॥ वरं वनं वरं भैक्ष्यं वरं प्राणविमोचनम् । मिथ्यात्विषु न तु स्थातुमाहत्याया ममोचितम्" ॥४२॥ इत्यसौ व्यवहारेण नत्वा कुलपति जगौ । अस्थां वर्षाचतुर्मासीमाश्रमे भवतामहम् ।।४३।। नागात् त्वनुपदं कश्चिदगम्येऽत्र वने मुने ! । तद्वसन्तीं भुवं यामि यदि कोऽपि मिलेद् मम ॥४४|| तन्मार्गदर्शकं कञ्चिद् मुनिमादिशताद्य मे । तयेति गदितः सोऽस्यै शिष्यमेकथार्पयत् ॥४५॥ सोऽप्येत्य कियती भूमि जगौ पद्मावतीमिति । अतः परमगम्या नः पृथ्वी हलविलेखिता ॥४६॥ ऋजुरेष प्रयातीतः पन्था दन्तपुरं प्रति । भद्रे ! तद्याहि पन्थानः शिवास्ते याम्यहं गुरुम् ॥४७|| विसृज्य तमथो पद्मावती यान्ती शनैः शनैः । सायं दन्तपुरोपान्ते प्राप प्रेतवनं महत् ।।४८॥

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362