Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 361
________________ 5 [ ३३८ अथ बाहुल्येन मुनिमुपश्लोकयति विसमभवभमणनासणजिणसासणगयणमंडणमियंका । अन्ने वि महामुणिणो गुणिणो मम दिंतु सिद्धि सुहं ॥ ५४ ॥ [विषमभवभ्रमणनाशनजिनशासनगगनमण्डनमृगाङ्का । अन्येऽपि महामुनयो गुणिनो मह्यं ददतु सिद्धिसुखम् ॥] [ विवेकमञ्जरी व्याख्या अन्येऽपि धन्याद्या मुनयस्तावत् केचनापि नामतोऽभिहिताः, " समणह कोडिसहस्सदुअ थुणिज्जिय निच्च विहाणि " [जग. सूत्रे ] इति वाक्यात् पञ्चदशकर्मभूमिषु ये केचनापि वर्त्तन्त इत्यपरेऽपि, गुणिनः गुणाः क्षमाद्याः सन्ति येषां ते तथा, महामुनयो महर्षयः 'मम दिन्तु सिद्धिसुहं' मह्यं ददतु सिद्धि10 सुखम् । किं विशिष्टास्ते ? 'विसम त्ति' विषमः स्थपुट उच्चनीचजातिकुलाद्यारोहावरोहक्रमेण विसंस्थुलो योऽसौ भवस्तत्र भ्रमणं तत्तथा तन्नाशयति निराकरोति तत्तथा तच्च तज्जिनशासनमर्हन्मतं तदेव निर्मलत्वाद् महत्त्वाच्च गगनमाकाशं तस्य मण्डनाय मृगाङ्का दुष्कर्मसन्तप्तजन्तुजातह्लादनत्वाच्चन्द्रा इति ॥५४॥ ― १. श्रमणानां कोटिसहस्राद्विकं स्तूयेत नित्यं विधानेन ।

Loading...

Page Navigation
1 ... 359 360 361 362