Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
गुणानुमोदनाद्वारे कूर्मापुत्रकथा ]
स्वाम्यूचे तीर्थकृच्चक्री केवली चात्र कोऽपि न । किन्तु राजगृहे कूर्मापुत्रोऽस्ति केवली गृही ॥७१॥ चक्यूचे स व्रती किं न स्वाम्यूचेऽवद्यवर्जितः । गृहेऽस्ति प्रतिबोधाय पित्रोर्दुष्प्रतिकारयोः ॥७२॥ श्रुत्वेति चारणाः प्रोचुः स्वामिन् ! । केवलिनो वयम् । भविष्यामो न वा स्वामी प्रोचे भद्राः ! भविष्यथ ॥ ७३ ॥ ते तु प्राह कदा नाथ ! नाथोऽप्याह महाशयाः ! । कूर्मापुत्राद् यदा वित्थ तन्मन्दिरकथानकम् ॥७४॥ ततस्ते विस्मिता नत्वा स्वामिनं चारणर्षयः । कूर्मापुत्रं गता यावत्तं नत्वा मौनमासिरे ॥७५॥ तावच्च तेन ते प्रोक्ता महासत्त्वाः ! जिनेन वः । नेदं मन्दिरमाख्यायि महाशुक्रगतं हि तत् ॥७६॥ श्रुत्वेति तेऽपि सञ्जातजातिस्मरणवर्त्मना । क्षपकश्रेणिमासाद्य केवलज्ञानिनोऽभवन् ॥७७৷৷ भूयस्तीर्थकरं गत्वा तेऽस्थुः केवलिपर्षदि । ततो जिनं जगादेन्द्रोऽधुना किं नानमन्नमी ? ॥७८॥ स्वाम्यूचे केवलं कूर्मापुत्रादेषामजायत । शक्रोऽथाह कदा कूर्मापुत्रोऽसौ प्रवजिष्यति ? ॥७९॥ स्वाम्यूचे सप्तमे ह्यस्मादह्नि यामे तृतीयके । भविष्यति हरे ! कूर्मापुत्रः श्रमणकेवली ॥ ८० ॥ इतश्च भगवान् कूर्मापुत्रः स्वपितरौ क्रमात् । प्रबोध्य प्रावजत्तौ च प्रवज्यानुत्तरं गतौ ॥८१॥
कूर्मापुत्रो भगवानपि सुरसन्दोहपूजितो भुवनम् ।
परितः प्रबोध्य कैरवमिव शिवमूर्धानमिन्दुवत् प्राप ॥८२॥
इति श्रीकूर्मापुत्रकथा । भद्रगुप्तस्तु वज्रस्वाभिकथायामुपदिष्टः ॥५३॥
३३७ ]
5
10
15
20
25

Page Navigation
1 ... 358 359 360 361 362