Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
३२३]
गुणानुमोदनाद्वारे करकण्डुकथा]
पद्मावती तु करिणा कर्मणेव पुराभुवा।। प्रावेश्यत महाभीमामथापदमिवाटवीम् ॥२५॥ करी खेदपरीतोऽत्राविशदेकं महासरः। वायुवेगागस्तोयभिवादातुं घनोऽर्णवम् ॥२६॥ निममज्ज गजस्तत्र साहसीव सरोऽम्बुनि । देवी तु वेतसं पुण्यमिवाप्योदतरत् ततः ॥२७॥ सर:पालीमथारुह्याटवीं वीक्ष्य विमानुषाम् । रुरोद रोदयन्ती सा प्रस्वनः पर्वतानपि ॥२८॥ हा ! तात ! हहहा ! मात ! सुतेयं वामभागिनी । कैवर्तेनेव शफरी कृता धात्राऽमृताद् बहिः ॥२९॥ धातनिरपराधाहं कथं भ; वियोजिता? । प्रालम्बाप्रमादिन्या ममागो व्यक्तमेव वा ॥३०॥ स्वशीलरत्नरक्षार्थमसवो दुस्त्यजा न मे ।। गर्भरत्नमयो न्यासस्त्वार्यपुत्रेण दुस्त्यजः ॥३१॥ तदहं दैव ! रे शंस क्व यामि करवाणि किम् ? इहानयार्यपुत्रं मे तं वा प्रापय मां लघु ॥३२॥ अथवा प्रार्थनादैन्यादलं मे वीरयोषितः ।
सत्त्वैकमनसो यस्माद् दुदैवमपि नश्यति ॥३३॥ $$ इति धैर्यमथालम्ब्य प्रक्षाल्य मुखमम्भसा ।
प्रत्याख्याय च सागारं सिंहीवासौ वनेऽचरेत् ॥३४॥ यावद् दिशैकया दूरं सा जगाम महासती । तावत्तापसमद्राक्षीद्विश्वासमिव देहिनम् ॥३५॥ नीता तेनाश्रमेऽनंसीदियं कुलपति ततः । पृष्टा तेनापि पित्रेवातुल्यवात्सल्यया गिरा ॥३६॥

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362