Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 356
________________ ३३३] गुणानुमोदनाद्वारे कूर्मापुत्रकथा] भगवन् ! कुलदीपो नौ भानु नभसोरिव । कुमारो दुर्लभः क्वागात् कृपां कृत्वा निवेदय ? ॥२२॥ केवली प्राह यक्षिण्याऽपहृतो वां कुमारकः । कथं तावूचतुः केवल्याख्यच्चाखिलमेतयोः ॥२३॥ ऊचाते तो कदा नौ स, मिलिष्यत्याह केवली । यदेहैष्याम्यहं भूयस्तदा वां स मिलिष्यति ॥२४॥ श्रुत्वेत्यथैतौ संविग्नौ दुर्लभानुजमङ्गजम् । राज्ये निवेश्य भेजाते व्रतं केवलिसन्निधौ ॥२५।। समं केवलिना देशानुदेशं तौ विजहतुः । तप्यमानावधीयानौ सहमानौ परीषहान् ॥२६।। विहारक्रमयोगेण कदाचिद् दुर्गमं पुरम् । केवली पुनरप्येत्य दुर्गिलोद्यानमास्थित ॥२७॥ यक्षिण्यवधिना मत्वा कुमारस्यायुरल्पकम् । साऽऽगत्य सादरं नत्वापृच्छत् केवलिनं तदा ॥२८॥ प्रभो ! वर्धयितुं शक्यं स्वमल्पायुः कथञ्चन ? . केवली प्राह 'नार्हन्तोऽप्यायुः सन्धातुमीशते' ॥२९॥ निरुत्साहा करत्रस्तसर्वस्वेवाथ यक्षिणी । गता स्वं भवनं पृष्टा सा कुमारेण सादरम् ॥३०॥ प्रिये ! किमसि खिन्नेव साऽब्रवीदेवमेव हि । ततोऽपि साग्रहं पृष्टा साऽऽख्यत् केवलिभाषितम् ॥३१॥ संविग्नोऽसावथ प्राह द्रष्टव्यः केवली स मे ।। इत्याग्रही स नीतश्च यक्षिण्यापि तदन्तिके ॥३२॥ नत्वा केवलिनं सोऽपि न्यषीदत् तत्पदान्तिके । तं वीक्ष्य पितरावस्याऽरोदिषातां च मोहतः ॥३३॥

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362