Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
गुणानुमोदनाद्वारे करकण्डुकथा ]
देशदाहोद्धतैर्धूमैः परागैश्च बलोद्धतैः । द्विषतां द्वैधमप्याशा रुन्धंश्चम्पामयं ययौ ॥ ९७॥ वार्यामिव गजं क्षिप्त्वा नगर्यां दधिवाहनम् । तद्बहिर्वेष्टमाधाय करकण्डुरथ स्थितः ॥९८॥ पद्मावत्यपि मत्वेति मिथः सन्धिकृते तयोः । प्रवर्तिनीं तथाख्यानादापृच्छ्यागात् तदन्तिकम् ॥९९॥ नता तेनाभ्यधाद्वत्स ! कस्ते तातेन विग्रहः I कथं तातोऽयमित्युक्ताऽमुना तां युक्तिमाह सा ॥ १००॥ सोऽपृच्छत् पितरौ प्रीतस्तावप्येव शंसताम् । मुद्रिकाङ्कावलीरत्नाभिज्ञादर्शनपूर्वकम् ॥१०१॥ पद्मावतीं नृपोऽथाह यद्यप्यस्तीदमम्बिके ! । तथापि नाभिमानेनापसर्तुमधुना सहे ॥१०२॥ ततः पद्मावती चम्पामध्येऽगात् पतिमन्दिरे । रुदतीभिर्नताऽभ्येत्य दासीभिरुपलक्ष्य सा ॥१०३॥ मत्वा राजापि तामेत्य साश्रु नत्वा निवेश्य च । पप्रच्छ किं तदा जातं साह यद् बहिरागतम् ॥१०४॥ निर्ययावथ चम्पेन्द्रः प्रीत्या पुर्या द्रुतं तदा । करकण्डुस्त्वनंसीत् तमभ्येत्य लुठदङ्गकैः ॥१०५॥ चम्पेन्द्रोऽप्यालिलिङ्गैनमभिषिच्य मुदश्रुभिः । चम्पाराज्यं च दत्वा स्मै प्राव्रजद् वृजिनं द्विषन् ॥१०६॥ करकण्डुरपि क्षोणीं प्रशासन् प्रियगोकुलः । विलोक्य गोकुले श्वेतं वृषमेकमपूपुषत् ॥१०७॥ स्वर्णशृङ्गखुरो रत्नकिङ्किणीमानयं महान् । वृषभानपरानात्तदिक्कान् हिक्कारवैर्व्यधात् ॥१०८॥
३२९]
5
10
15
20

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362