Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
[३२२
[विवेकमञ्जरी
देव्यस्य वटशालस्याधस्ताद् हस्ती यदा व्रजेत् । तदा त्वमाशु प्रालम्बमालम्बेथा मया सह ॥१३॥ इत्यमन्त्रयतां यावदिमौ नृपतिदम्पती। . तावद्वटस्य तस्याधः सिन्धुरः प्रापदेव सः ॥१४॥ लब्धलक्षो ललम्बे च तत्प्रालम्बमिलापतिः । राज्ञी तूद्यमतेयावत्तावदेवाव्रजद् गजः ॥१५॥ न्यग्रोधादुत्ततारोच्चैः प्रमोदाच्च महीपतिः । प्रापञ्च पृष्ठतः सैन्यं शोकस्तस्याग्रतः पुनः ॥१६॥ विलपन् विपुलालापोऽरोदीद्वालो यथा ततः । वियोगकारणं देव्या निःश्वाससैपियन् दृढम् ॥१७॥ हा पद्मवदने ! पद्मनेत्रे ! पद्मकरक्रमे ! क्व मया सद्मपद्मे ! त्वं पद्मावति ! विलोक्यसे ॥१८॥ नात्मम्भरिरपासीत्त्वां ह्रियमाणामिभेन यः । स कथं पास्यति क्षोणीमधमो दधिवाहन: ? ॥१९॥ अर्न्तवत्नी प्रवास्य त्वामेकपत्नी प्रियेऽधुना । स्वमुखं दर्शयिष्यामि कथं कथमहं जने ? ॥२०॥ प्रवासितप्रियाशोकपतितं रघुराजवत् । अमात्यास्तमुपेत्याशु सानुरोधमबोधयन् ॥२१॥ मा मा देव ! रुदन्नेवमबलाकृत्यमाश्रय । वैधुर्यं यदि धीरेषु धैर्यं कुत्रोपयुज्यताम् ? ॥२२॥ तद्धैर्यमवलम्बस्व केतनं पुंव्रतस्य यत् । पुरीमेहि निजां देवी विलोक्यानेष्यते ततः ॥२३॥ प्रधानपुरुषैरेवं बोधं बोधमनेकधा । कथङ्कथमपि क्षमापो राजधानीमनीयत ॥२४||

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362