Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
[३१२
[विवेकमञ्जरी
तपोहुताशनोद्भासिज्ञानद्यन्वयचेतितः । आत्मा सज्जीभवत्येष हतोऽपीन्द्रियघातकैः ॥१३॥ विषयांस्त्याजयित्वैतानीन्द्रियाणि रिपूनिव। ... तदा दासीकरोत्यात्मा वैराग्यास्त्रं यदाप्नुयात् ॥१४॥ अन्नपानादिरोधेनात्मनः सेनापतिस्तपः । बद्धमूलान् पुरेऽमुष्मिन् मारयत्यान्तरान् रिपून् ॥१५॥ स्थापितोऽथ मनोऽमात्यः करणेष्वेषु पञ्चसु । पुरेऽस्मिन्नात्मनो राज्यं विप्लावयति विप्लुतः ॥१६॥ विवेक उपरिस्थायी न्यायी यद्यस्य योज्यते । आत्मभूपालहस्ते स्युस्तदा सर्वा अपि श्रियः ॥१७॥ ज्ञात्वा विवेकतोऽनेन करणाचारचञ्चुना। कल्याणं ग्रस्तमप्यात्माऽऽदत्ते संयमयन् मनः" ॥१८॥ श्रुत्वेति देशनां नत्वा गुरुपादानथो नृपः । जगाम नगरीमन्तर्भववैराग्यमुद्वहन् ॥१९॥ "मन्त्रिभिर्मन्त्रयित्वाथ कण्डरीकं जगौ नृपः । वत्स ! राज्यं गृहाणेदं पालयेथा यथाक्रमम् ॥२०॥ परिव्रज्यां ग्रहीष्यामि विरक्तोऽहं भवात् पुनः । वार्धके मुनिवृत्तित्वं कुलाचारादपीति नौ" ॥२१॥ "उवाच कण्डरीकस्ते भ्रातः ! का भ्रातृता मयि । ' क्षिप्त्वा संसारगुप्तौ मामात्मानं मोचयिष्यसि ? ॥२२।। आत्मनः स्वदते यत्तद् दीयते लघवे पुरः । तदार्य ! मह्यं स्वमतं व्रतं दापयसे न किम् ?" ॥२३॥ "अथाह पुण्डरीकस्तं वत्स ! युक्तं त्वमब्रवीः । ऋते व्रतं मनुष्यत्वे नान्यत् किमपि सुन्दरम् ॥२४॥
15

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362