Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
[३१६
[विवेकमञ्जरी
तथा ते चक्रिरे सोऽपि स्वोदरं समपूरयत् । भौज्यैः, कौतुपिक: पांशुविसरैः कुतुपं यथा ॥६१॥ विध्यातजठराग्नित्वात्तस्याहारव्यथा निशि ।..... बभूव वेल्लतो भूमौ शय्यायां च प्रतिक्षणाम् ॥६२॥ हुङ्काराङ्कारसूत्कारपुरस्सरमथारटत् । मातरं पितरं दैवं सस्मार च मुहुर्मुहुः ॥६३॥ परित्राणं न कोऽप्यस्य चकार सचिवादिषु ।
औषधेन विना व्याधिरिव शाम्यत्वसाविति ॥६४॥ ततोऽसौ कुपितस्तेभ्यश्चिन्तयामासिवानिति । प्रातरेतान् पीलयिष्ये सपुत्रपशुबान्धवान् ॥६५|| कांश्चित् कांश्चिच्च सामन्तमन्त्रिणः कण्ठमर्दतः । चूर्णयिष्येऽसिना ये मेऽप्युपेक्षामिति कुर्वते ॥६६॥ कृष्णलेश्यापरिणाम इत्यसावारटन् भृशम् । अप्रतिष्ठो विपद्यागादप्रतिष्ठानकावनिम् ॥६७।। राजर्षिः पुण्डरीकस्तु धन्यम्मन्योऽध्वनि व्रजन् । दध्यौ व्रतं ग्रहीष्यामि गत्वाहं गुरुसाक्षिकम् ॥६८॥ क्षुत्तृषार्तोऽपि धर्मार्तोऽप्युर्वीचङ्क्रमणक्रमात् । पाषाणकण्टकाविद्धांहिगलद्रुधिरोऽपि हि ॥६९॥ शुभध्यानपर: शस्तलेश्यापरिताणताशयः । पथश्रान्तो ययौ ग्रामे स मुनिग्रामणी: क्वचित् ॥७०॥ याचित्वोपाश्रयं तत्र सायं संस्तारके स्थितः । भावितात्मा स राजर्षिः प्रीतिमानित्यचिन्तयत् ।।७१॥ "धन्योऽहं पुण्यवान् यानमिव यस्यावतीर्थितम् । अकस्माद् व्रतमायातं गृहीतं च मया नयात् ॥७२॥
15

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362