Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
5
10
15
20
[ २८४
अथाह नृपतिः क्रुद्धो धनदत्तस्य मन्दिरे । मुच्यन्तां पत्तयः शीघ्रं कारायां क्रियतामयम् ॥७३॥ स च कुण्डलचौरस्तु तत्र देवकुले धृतः । प्रातः पौरसमक्षं तं महादण्डेन दण्डयेः ॥ ७४ ॥
स्वामिन् ! प्रमाणमादेश इत्युक्त्वा तत्क्षणादयम् । पत्तीन् गृहे विमुच्यास्य धनदत्तमधारयत् ॥७५॥। तद्वृत्तान्तमजानाना प्रातर्नागवसुः पुनः । सहस्राम्रवणे चैत्ये ययौ नन्तुं जिनाधिपम् ॥७६॥ पूजयन्ती जिनं यावत्तत्रास्ते सा सखीवृता । राजतन्त्रयुतस्तावद्वसुदत्तः समाययौ ॥७७॥ अरे ! गृह्णीत बध्नीत राज्ञः कुण्डलतस्करम् । मण्डपस्थो जगर्जेति वसुदत्तो मृगेन्द्रवत् ॥७८॥ नागदत्तः पुनस्तस्मिन्नपि कारुण्यपुण्यधीः । दध्यौ प्रकटितो हा ! धिग्वराकोऽयं मरिष्यति ॥७९॥ तदिदं प्राकृतं किञ्चिद् दुष्कृतं सहतां वपुः । उपेक्षैवास्य युज्येत कृतघ्नस्य विनाशिनः ॥८०॥ वसुदत्तगिरा दण्डपाशिकैर्यष्टिमुष्टिभिः । ताडयित्वा दृढं नागदत्तोऽबध्यत् धिग् विधिम् ॥८१॥ ततो नागवसुर्दृष्ट्वा नागदत्तं तथापदि । हा ! हतास्मीति जल्पन्ती मूच्छिता न्यपतद् भुवि ॥८२॥ सपूत्कारं सखीभिस्तु चन्दनव्यजनादिभिः । हृतमूर्छा व्यलापीत् सा रुदती सुदती भृशम् ॥८३॥ हा सर्वज्ञ ! मदीयं किं दुष्कर्मोदयमागतम् । येनायं साधुमूर्धन्योऽभीष्टो मे कष्टभागभूत् ? ॥८४॥
[ विवेकमञ्जरी

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362