Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 328
________________ ३०५] गुणानुमोदनाद्वारे इलातीपुत्रकथा] दृष्ट्वा तद् व्रतिनोर्द्वन्द्वमद्वन्द्वशमभाजनम् । इलासूनुरथोत्सूनभावोद्वेगो व्यभावयत् ॥४९॥ "अहो ! मोहस्य विहितद्रोहस्याब्धेश्च तुल्यता । स्ताघो यस्य महावंशैरपि न प्राप्यते क्वचित् ॥५०॥ यदुच्चकुलसम्भूतोऽप्यहमुच्चकुलोद्भवाः। सुकन्या लभमानोऽपि व्यलगं नीचयोषिति ॥५१॥ मन्मुखं को नु वीक्षेत गृह्णीयाद मेऽभिधां च कः । भाषते कोऽपि मां को नु पदेनापि स्पृशेच्च माम् ? ॥ येन मोहमहान्धेनाऽकार्यसज्जेन पातितम् । असुखे हा ! मनः पित्रोनिनिमित्तोपकारिणोः ॥५३॥ मानिता न सुहृद्वाचो गणितं नात्मलाघवम् । जनवादाच्च नो भीतं कुलाङ्गारेण हा ! मया ॥५४॥ ही ! नीरवाहवन्नीचैमिना यत्कृतं मया। रुष्टे राज्ञीह तज्जातमकृत्यमपि निष्फलम् ॥५५॥ अयं च रमणी राजवंशमुक्तामणीनृपः । भुञ्जानोऽपि यदेतस्यां रज्यते नटयोषिति ॥५६॥ तन्मन्ये मोहराजस्याविषयः कोऽपि न क्वचित् । मुक्त्वा जिनमुनीनेतान् महाव्रतधुरन्धरान् ॥५७॥ विषयीकृर्वते स्वदृशामेणीदृशोऽपि न । ईर्यायै न्यङ्मुखा धारासारसिक्ता वृषा इव ॥५८॥ तदेत एव धन्या ये विमलं ब्रह्म बिभ्रति । यत्र चामी प्रवर्त्तन्ते मार्गः सोऽस्तु ममापि हि ॥५९॥ इति भावयतस्यतस्य विगलत्पापकर्मणः । विपेदे मोहसन्तानमुत्पेदे केवलं महः" ॥६०॥

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362