Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 331
________________ [३०८ [विवेकमञ्जरी स्वामिना दीक्षयित्वायं स्थविरेभ्यः समर्पितः । रात्रौ संस्तारकस्तस्य स्थानद्वारि क्रमादभूत् ॥१३॥ ततः शरीरचिन्तायै गच्छदागच्छतां तदा। .... स्थविराणां पदैर्मेघः सर्वाङ्गीणामघट्यत ॥१४॥ ... कदलीकोमलाङ्गस्य बदरीविटपोपमैः । तत्पादैर्घट्यमानस्य निद्राऽऽयासीदमुष्य न ॥१५॥ "अचिन्तच्च खिन्नात्मा मेघोऽमी व्रतिनः पुरा । गृहस्थं मां मृदूल्लापैरालपन् निखिला अपि ॥१६।। घट्टयन्तस्त्विदानी मां पदैरमुदुपातिभिः । कुम्भकारगृहद्वारपङ्कतामनयन् हहा ! ॥१७॥ तत्प्रभाते विभुं नत्वा यास्यामि निजमन्दिरम् । व्यलोकि मालवः स्पष्टं भक्षिताश्चापि मण्डकाः" ॥१८॥ "ततः प्रगे तथा कर्तुं तमुपेतं प्रभुर्जगौ । वत्स ! ते जाग्रतो रात्रौ चिन्ता या समजायत ॥१६॥ महासत्त्ववतां मेघ ! त्वादृशां नोचितैव सा । दाहे चर्मैव दुर्गन्धं सुगन्धस्त्वगर्यतः ॥२०॥ अपरं च भवादस्मात्तृतीये त्वं भवान्तरे । सुमेरुप्रभ इत्यासीविन्ध्ये यूथाधिपः करी ॥२१॥ सुखं स्वीयपरीवारस्त्वमस्थाः प्रतिकाननम् । सल्लकीर्मुदुलाः खादन् पिबन् रेवाम्बु निर्मलम् ॥२२॥ ग्रीष्मे भीष्मेऽन्यदा वन्यदावधूमाकुलीकृतः । अगास्तृष्णातुरस्तूर्णं पल्वलं प्रतनूदकम् ॥२३।। तत्र पातुं प्रविष्टोऽम्बु निमग्नः पङ्कसंकटे। . प्राणं कुर्वन् स्वमाक्रष्टुं निमग्नोऽसि विशेषतः ॥२४॥

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362