Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
[२८६
[विवेकमञ्जरी
10
अथोचे नागदत्तस्ता भगवत्यो वरं कृतम् । एतान् लम्भितशिक्षांस्तु सज्जीकुरुत बालिशान् ॥९७॥ अथो तदुपरोधेन प्रगुणीकृत्य तानमूः। .... सत्त्वं च नागदत्तस्य सर्वाः स्तुत्वा तिरोऽभवन् ॥९८॥ अथेति ज्ञातवृत्तान्तः पौरामात्यान्वितो नृपः । तत्रागत्य समालिङ्गय नागदत्तमभाषत ॥९९।। श्रेष्ठिपुत्र ! तव ब्रूमः किं वयं महिमाद्भुतम् । धन्योऽहमपि यत्पुर्यां पुण्यपात्रं भवादृशाः ॥१००।। यत्र त्वं तत्कुलं पुण्यं त्वं स पिताऽद्भुतः । यस्याः कुक्षाववात्सीस्त्वं सा श्लाघ्या जननी खलु ॥१०१॥ अज्ञानादपराद्धं यद् मया त्वयि महात्मनि । सर्वथा मर्षणीयं तदेष बद्धोऽञ्जलिस्तव ॥१०२॥ संभाष्येति महीपालस्तमारोप्य करीश्वरम् । पुर्यां प्रवेशयामास गौरवेण गरीयसा ॥१०३॥ सहैतं धनदत्तेन नीत्वावासं निजं नृपः । भोजयित्वा नवीनानि चीनानि परिधाप्य च ॥१०४॥ भूषणैर्भूषयित्वा च स्वासनार्धे निवेश्य च । पप्रच्छ कुण्डलकथां दत्त्वा शपथमात्मनः ॥१०५॥ युग्मम् ॥ असूनां वसुदत्तस्य मार्गायित्वाभयं ततः । नृपाय नागदत्तोऽपि यथावृत्तमशंसत ॥१०६।। अतिप्रीतस्ततो राजाऽऽरोप्य भूयोऽपि तं गजम् । सौधाय व्यसृजद् वीक्ष्यमाणं पौरवधूजनैः ॥१०७॥ वसुदत्तं च नृपतिस्तत्क्षणाच्चूर्णचित्रितम् । धृतसूर्पं शिखाबद्धबिल्वमारोप्य रासभम् ॥१०८॥

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362