Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
२९५]
गुणानुमोदनाद्वारे माषतुषमुनिकथा]
तस्य पूर्वकृतं कर्म ज्ञानावरणमुद्ययौ । तत्प्रभावाच्च नागच्छत् पठतोऽप्येकमक्षरम् ॥१२॥ प्रज्ञापात्रं परे शिष्या खेदयन्तस्तमूचिरे । कुरु गाढं स्वरं येनायाति पाठोऽतिदूरगः ॥१३॥ इत्यस्य खिद्यतः सूरिोधायेदमलेखयेत् । जीव ! 'मा रुष्य मा तुष्य' यतो दोषाः स्वयं कृताः ॥१४॥ घोषयन्नित्यसौ नित्यं स्वशक्तेः सारमग्रहीत् । जीव ! माषतुषेत्यादि पदमन्यद् मुमोच च ॥१५।। ततोऽसावतिघोषेण शश्वत् कौतुकिनो जनात् । लेभे माषतुषाभिख्यां 'मासाहस पतत्रिवत् ॥१६।। ज्ञानावरणखेदेनाभ्यग्रहीदित्ययं गुरोः । आचाम्लानि तदा मोत्ये पाठोऽयं मे यदैष्यति ॥१७॥ मुनेर्माषतुषस्यैवमाचाम्लानि वितन्वतः । द्वादशाब्दी व्यतीयाय सोऽस्य पाठस्त्वियाय न ॥१८॥ स्वपाठपट्टिकामग्रे मुक्त्वैकान्तस्थितोऽन्यदा । निनिन्द मूर्खताकन्दमात्मानं स महातपाः ॥१९॥ "रे जीव ! भवता पूर्वभवे ज्ञानं व्यराध्यत ।
यथा तथा तवाभ्यर्णं क्लिश्यतोऽपि समेति न ॥२०॥ द्विसंस्था ह्येकसंस्थास्ते पदानुसृतिलब्धयः। भवन्ति कवयो धन्याः स्वाराद्धं यैः श्रुतं पुरा ॥२१॥ पुरा विराधित ज्ञानं धिग् धिग्मामधमाधमम् । श्रलोकार्धमपि यस्येयद्वर्षतोऽपि समेति न ॥२२॥ इत्थं विविधमात्मानं निन्दतोऽपि च गर्हतः । क्षपकश्रेणिलीनस्य केवलज्ञानमुद्ययौ" ॥२३॥

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362