Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
[२९८
[विवेकमञ्जरी
सूरयोऽप्येकदा पृथ्व्यां विहरन्तो यथागमम् । समेत्य श्वेताम्बीपुर्यामुद्याने समवासरन् ॥१३।। चरैर्वर्धापितो मन्त्री तदागमनवार्तया । स्थानस्य एव सद्भक्त्या गुरुपादानवन्दत ॥१४॥ - अचिन्तयच्च मिथ्यात्वग्रहग्रस्तो नृपो मम । याता हा ! दुर्गति घोरां सति मन्त्रिणि मय्यपि ॥१५॥ तदेनं गुरुपादान्ते कथञ्चन नयाम्यहम् । तद्गी: श्रवणतोऽस्यापि यदि मोहो विलीयते ॥१६।। इतश्व वाहनव्याजाद् राजानं बहिरानयत् । परिश्रमविनोदायोद्याने प्रावीविशच्च सः ॥१७॥ धर्मव्याख्यापरं तत्र केशिनं वीक्ष्य भूपतिः । सोत्प्रासमवदद् मन्त्रिन् ! मुण्डोऽयं रारटीति किम् ? चित्रोऽप्युवाच नो विद्योऽभ्यर्णीभूय निशम्यते । इत्युभावुवसर्पाते केशिनं राज-मन्त्रिणौ ॥१९॥ स्वरूपे तत्र देवानां जीवानां च गणेन्दुना । दिश्यमाने जगादेति विहस्य वसुधापतिः ॥२०॥ "मुने ! ते भाषितं सर्वसम्बद्धसत्त्वतः । असत्त्वं च तत्प्रत्यक्षागोचरत्वात् खपुष्पवत् ॥२१॥ सत्प्रत्यक्षागोचरं न यथा भूतचतुष्टयम् । इति स्थितिमुपन्यस्य तमूचुः सूरयोऽप्यथ" ॥२२॥ "भद्र ! किं भवतोऽध्यक्षविषयातीतमेव तत् । उतान्यदेहिनामाद्यपक्षे स्तम्भादिवस्तुनः ॥२३॥ अन्यपक्षोऽथवा तस्यासिद्धत्वाद्वेत्सि तत्कथम् ? । तत्सिद्धौ तु तवैवेह सिद्धा सर्वज्ञजीवता ॥२५॥ .

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362