Book Title: Vastupal Prashasti Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
[१७३
परिशिष्टम् [१] वस्तुपालशिलालेख-प्रशस्तिसङ्ग्रहः ॥]
प्रासादास्तव वस्तुपाल ! त इमे तन्वन्ति चेतः सतां सानन्दं शशिशेखरादिशिखरग्रामाभिरामश्रियः । येषां काञ्चनकुम्भसम्भवमहःसन्दोहसन्तर्पिताः सन्त्युच्चैस्तुहिनोच्चयेऽप्युपचयं पुष्णन्ति पूष्णः कराः ॥१५।। परिपीडिता समन्ताज्जडसमयेनामुना गिरा देवी। श्रीवस्तुपालसचिवं निबिडगुणं पटमिवाश्रयति ।१६।। उद्धृत्य बाहुमहमेष मुहुर्वदामि ब्रूतां स मद्वचसि विप्रतिपद्यते यः । यद्यस्ति कश्चिदपरः परमार्थवेदी श्रीवस्तुपालसचिवेन समः क्षमायाम् ॥१७।। श्रीवस्तुपाल ! चिरकालमयं जयन्तसिंहः सुतस्तव भवत्वधिकाधिकश्रीः । यस्तावकीनधनवृष्टिहृतावशिष्टं शिष्टेषु दौस्थ्यदवपावकमुच्छिनत्ति ॥१८॥ यथा यथाऽयं तव वस्तुपाल ! गोत्रं गुणैः सूनुरलङ्करोति । तथा तथा मत्सरिणां नराणामवैमि चित्तेष्वनलं करोति ॥१९॥ पुरा पादेन दैत्यारे वनोपरिवर्तिना । अधुना वस्तुपालस्य हस्तेनाध:कृतो बलिः ॥२०॥ मध्यस्थं कथयन्ति केचिदिह ये त्वां साधुवृत्त्या बुधाः श्रीमन्त्रीश्वर ! वस्तुपाल ! न मृषा तेषामपि व्याहृतम् । कर्णोऽभूदुपरि क्षितेर्बलिरधस्त्वं चात्र मध्ये तयोः स्थातेत्यर्थसमन्वये ननु वयं मध्यस्थमाचक्ष्महे ॥२१॥ कम्पाकुलमवलोक्य प्रतिवीराणां रणाङ्गणे हृदयम् । अनुकम्पाकुलमयमपि सचिवश्चक्रे निजं चेतः ॥२२॥ नरेन्द्रश्रीमुद्रा सपदि मदिरेवापहरते हताशा चैतन्यं परिचरितमालिन्यमनसाम् । इहाऽमात्ये भ्रान्त्याऽप्यकलितकलङ्के पुनरसौ विवेकाविष्कारं रचयति परं गीरिव गुरोः ॥२३॥ लोकेऽस्मिन्नयमेव मन्त्रितिलक: श्रेयानिति व्याहृतं सत्यं मानय माऽपमानय सखे ! मान्यं तदन्यैर्जनैः । एतस्मिन् सुकृतामयेऽपि समये सौम्येन यः कर्मणा धर्म संचिनुते करोति च महाजैनो निजैनोव्ययम् ॥२४॥ के वा स्खलन्ति न नरेन्द्रनियोगमुद्रां हस्तस्थितां मधुघटीमिव धारयन्तः ? । तां दीपिकामिव करे पुनरेष कृत्वा सन्मार्गमञ्चति निरस्ततमःसमूहः ॥२५॥
D:\sukar-p.pm5\2nd proof

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269