Book Title: Vastupal Prashasti Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 267
________________ २४६] [सुकृतकीर्तिकल्लोलिन्यादिवस्तुपालप्रशस्तिसङ्ग्रहः ॥ कुटुम्बेन तन्मतम् । शत्रुञ्जयगमनसामग्री निष्पन्ना । वीसलदेवो मन्त्रिणा साश्रुलोचनः समापृष्टः । ततो नागडगृहं मन्त्री स्वयमगात् । तेनासनादिभिः सत्कृतो बभाषे । वयं भवान्तरशुद्धये विमलगिरि प्रति प्रतिष्ठामहे । भवद्भि नमुनयोऽमी ऋजवः सम्यक् रक्षणीयाः क्लिष्टलोकात् । गौर्जरात्रमिदं राज्यं वनराजात्प्रभृत्यभूत् । स्थापितं जैनमन्त्रौटुस्तद्वेषी नैव नन्दति ॥९५।। इति ज्ञात्वा मन्त्रिनागडेनोक्तम् । श्वेताम्बरान् भक्त्या गौरवयिष्यामि, चिन्ता न कार्या, स्वस्त्यस्तु वः, इति तद्वचसा समतुषत् । अथ चचाल वस्तुपालः । अङ्केवालीया ग्राम यावत्प्राप। तत्र शरीरं गाढमसहं दृष्ट्वा तस्थौ । तत्र सहायाताः सूरयो निर्यामणां कुर्वन्ति । मन्त्रीश्वरोऽपि समाधिना सर्वं शृणोति श्रद्दधाति । अनशनं प्रतिपद्य यामे गते स्वयं भणति न कृतं सुकृतं किंचित्सतां संस्मरणोचितम् । मनोरथैकसाराणामेवमेव गतं वयः ॥९६॥ यन्मयोपार्जितं पुण्यं जिनशासनसेवया । जिनशासनसेवैव तेन मेऽस्तु भवे भवे ॥९७।। या रागिणि विरागिण्यः स्त्रियस्ताः कामयेत कः । तामहं कामये मुक्ति या विरागिणी रागिणी ॥९८॥ शास्त्राभ्यासो जिनपदनतिः सङ्गतिः सर्वदार्यैः सद्वृत्तानां गुणगणकथा दोषवादे च मौनम् । सर्वस्यापि प्रियहितवचो भावना चात्मतत्त्वे सम्पद्यन्तां मम भवभवे यावदाप्तोऽपवर्गः ॥९९।। इति भणन्नेवास्तमितो जिनशासनगगनमण्डनमृगाङ्कः श्रीवस्तुपालः । तदा निर्ग्रन्थैरपि तारपूत्कारमरोदि । का कथा सोदरादीनाम् । तत्र तेज:पालो विलपति आह्लादं कुमुदाकरस्य जलधेर्वृद्धिः सुधास्यन्दिभिः प्रद्योतैर्नितरां चकोरवनितानेत्राम्बुजप्रीणनम् । एतत्सर्वमनादरादहृदयो नादृत्य राहुर्हहा ! कष्टं चन्द्रमसं ललाटतिलकं त्रैलोक्यलक्ष्म्याः पपौ ॥१००।। जयन्तसिंहो वदति- खद्योतमात्रतरला गगनान्तरालमुच्चावचाः कति न दन्तुरयन्ति ताराः । एकेन तेन रजनीपतिना विनाऽद्य सर्वा दिशो मलिनमाननमुद्वहन्ति ॥१०१।। कवयः प्राहुः- मन्ये मन्दधियां विधे त्वमवधिर्वैरायसे चार्थिणां यद्वैरोचनशातवाहनबलिश्वेताब्जभोजादयः । कल्पान्तं चिरजीविनो न विहितास्ते विश्वजीवातवो मार्कण्डध्रुवलोमशाश्च मुनयः क्लृप्ताः प्रभूतायुषः ॥१०२।। D:\sukar-p.pm5\2nd proof

Loading...

Page Navigation
1 ... 265 266 267 268 269