Book Title: Vastupal Prashasti Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 266
________________ सर्वैरप्युक्तं देवेन सह मरणं जीवितं च स्थिताः । ततो गोपुराणि दत्त्वा गृहं नरैः स्वावृतं कृत्वा स्वयं स्वसौधोपरि तस्थौ निषङ्गी कवची धनुष्मान् । ततः सिंहस्यापि परिच्छदो मिलितो बान्धवादिभूयान् । गत्त्वा वस्तुपालं सपुत्रपशुबान्धवं हनिष्यामः इति प्रतिजज्ञे । चलितं जेठुयकसैन्यम् । यावद्राजमन्दिराग्रे आयातं कलकलायमानं तत् , तावदेकेन ज्यायसोक्तं राजा विज्ञप्यते । मा स्म सहसात्कारेण तत्कोपोऽभूत् । ततो विज्ञप्तं राज्ञे । राज्ञा वार्ता ज्ञात्वा विमृश्य भणितम् । अनपराद्धे वस्तुपालो न पीडयति । किञ्चिद्युष्माभिरन्यायः कृतः । मन्त्रिणो गुरुरपीडि तस्मात्तिष्ठतात्रैव वयं स्वयं करिष्यामो यदुचितम् । ततः सोमेश्वरदेवः पृष्टः । गुरो ! किमत्र युक्तं स्यात् । गुरुणोक्तं मां तत्पावें प्रहिणु । आयतिपथ्यं करिष्ये । प्रहितः सः । प्राप्तो मन्त्रिसौधद्वारम् । प्राप्तो मन्त्र्यनुज्ञया मन्त्रिपार्श्वम् । पुरोहित आह मन्त्रिन् ! किमेतत् । अल्पे कार्ये कियत्कृतं शुभवद्भिर्भवद्भिः । जेठुयका मिलिताः सन्ति । राजाऽपि तद्भागिनेयः क्रुद्धः । शम्यतां येन सन्धि कारयामि । अथ मन्त्रीशः प्राह मरणात्कि भयम् । गुरुपरिभवो दुःसहः । व्यावृत्तं जग्धं पीतं दत्तं विलसितं यदा तदा । यथा तथा मर्तव्यमेव । इदमेकं मरणमस्तु जीवितैकफलमुद्यमार्जितं लुण्ठितं परत एव यद्यशः । ते शरीरकपलालपालनं कुर्वते बत कथं मनस्विनः ॥९२।। इत्यादि गीभिर्मृतिकृतनिश्चयं ज्ञात्वा मन्त्रिणं गुरुर्गत्वा राजानमूचे । राजेन्द्र ! म्रियते एवात्र प्रघट्टके मन्त्री । अग्रेऽपि युद्धे शूरस्तेषु तेषु स्थानेषु । 'तृणं शूरस्य जीवितम्' । ईदृशो योधः क्वचिद्विषमे कार्येऽग्रे धृत्वा घात्यते, नैवं वृथा । बहुधा भवतामुपकारी । स किंप्रभुर्यो भृत्यानां द्वित्रान्मन्तून्न सहते । अस्मदादीनामपि मनसि देवस्य कीदृश्याशा भाविनी । इत्यादि दृढं मृदुसारं निगद्य हस्ते कृतो राजा । राजा प्रोवाच । मन्त्रीह धीरां दत्त्वा सन्मान्य समानीयताम् । गतो गुरुस्तत्र । राजोक्तमुक्त्वा नीतो मन्त्री, परं सन्नद्धबद्धः । राज्ञा विविधतदुपकृतिस्मृत्यानयनमनसा पितृवदुपशमितो मन्त्री । मातुलाः पादयोर्लगिताः । स मन्त्रिच्छेदितः सिंहहस्तो लोके दर्शितः बहू राजलोकः । यो मन्त्रिदेवगुरुहन्ता तस्य प्राणान्हरिष्यामः । इत्युक्त्वा जिनमतस्य मन्त्रिणश्च गौरवमवीवृधत् श्रीवीसलदेवः । अथ विक्रमादित्यात् १२९८ वर्ष प्राप्तम् । श्रीवस्तुपालो ज्वररुग्लेशेन पीडितः । तेजःपालं सपुत्रपौत्रं स्वपुत्रं च जयन्तसिंहमभाषत । वत्साः श्रीनरचन्द्रसूरिभिर्मलधारिभिः १२८७ वर्षे भाद्रपदवदि १० दिने दिवगमनसमये वयमुक्ता मन्त्रिन् ! भवतां १२९८ वर्षे स्वर्गारोहो भविष्यति । तेषां च वचांसि न चलन्ति, गी:सम्पन्नसिद्धित्वात् । ततो वयं श्रीशत्रुञ्जये गमिष्याम एव । गुरुभिषग् युगादीशप्रणिधानं रसायनम् । सर्वभूतदया पथ्यं सन्तु मे भवरुग्भिदे ॥९३।। लब्धाः श्रियः सुखं स्पृष्टं मुखं दृष्टं तनूरुहाम् । पूजितं दर्शनं जैनं न मृत्योर्भयमस्ति मे ॥९४॥ D:\sukar-p.pm5\2nd proof

Loading...

Page Navigation
1 ... 264 265 266 267 268 269