Book Title: Vastupal Prashasti Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 249
________________ २२८] [सुकृतकीर्तिकल्लोलिन्यादिवस्तुपालप्रशस्तिसङ्ग्रहः ॥ ततश्चाक्षवाटिनौवित्तकवाट्यः पार्थक्यं कृतम् । आ महाराष्ट्रेभ्यः साधिता भूः । वेलाकूलीयनरेन्द्राणां नरेन्द्रान्तराक्रम्यमाणानां मन्त्री प्रतिग्राहेण सान्निध्यं कृत्वा जयलक्ष्मीमर्पयतीति ते वोहित्थानि सारवस्तुपूर्णानि प्राभृते प्राहिण्यवन्ति । अम्बिकाकपर्दिनौ रात्रौ निधानभुवं कथयतः । ते निधयो मन्त्रिणा खानखानं गृह्यन्ते । दुर्भिक्षस्य नामापि नाभूत् , विड्वराणि दूरे नष्टानि, मुद्गलबलान्यागच्छन्ति जघ्निरे । कदा पुन ययुः । पल्लीवने दुकूलानि नागोदराणि च बद्धाणि, गृहीता कोपि न । ग्रामे ग्रामे सत्राणि, सत्रे सत्रे मिष्टान्नानि, ताम्बूलानि वैद्याः । दर्शनद्वेषो न । श्वेताम्बरेभ्यः प्रतिवर्षं तिस्रः तिस्रः स्वदेशसर्वनगरेषु प्रतिलाभनाः शेषदर्शनानामप्यर्चा । मन्त्रिवस्तुपालपत्न्यौ द्वे ललितादेसोषू कल्पवल्लीकामधेनू । ललितादेव्याः सुतो मन्त्रिजयन्तसिंहः, सूहवदे विजानिः । प्रत्यक्षचिन्तामणिः तेजऋपालदयिताऽनुपमा । एवं पठितं च कविना लक्ष्मीश्चला शिवा चण्डी शची सापल्यदूषिता । गङ्गा न्यग्गामिनी वाणी वाक्साराऽनुपमा ततः ॥३३।। श्रीशत्रुञ्जयादिषु नन्दीस्वरेन्द्रमण्डपप्रभृतिकर्मस्थायाः प्रारंभिषत । आरासणादिदलिकानि स्थपथेन जलपथेन च तत्र प्राप्यन्ते । तपसामुद्यापनानां च प्रकाशः । ___ एकदा तौ भ्रातरौ द्वावपि मन्त्रिपुरन्दरौ महर्द्धिसङ्घोपेतौ श्रीपाश्वनाथं नन्तुं स्तम्भकपुरमीयतुः । प्रथमदिने ससङ्घौ तौ पार्श्वनाथस्य पुरो भावभासुरौ श्रावकश्रेणिपुरःसरौ स्थितौ । गीतरासादि वर्तते । सङ्घोपरोधात्तत्रत्या अध्यक्षाः सूरयो मल्लवादिनः समाकारिताः । ते यावद्देवगृहं प्रविशन्ति तावत्पठन्ति ___ "अस्मिन्नसारे संसारे सारं सारङ्गलोचना' । मन्त्रिभ्यां श्रुतं चिन्तितं च । अहो । मठपतिर्गृहवदेवगृहेऽपि शृङ्गाराङ्गग) पद्यं प्रस्तौति । देवनमस्कारादिकमुचितमित तन्नाधीते, तस्माददृष्टव्योऽसौ । उपविष्टः सूरिः । अन्येऽपि शतशः सूरयः पङ्क्तौ निषिण्णाः । मङ्गलदीपान्तेऽपरसूरिभिर्मल्लवादिन एवाशीर्वादाय प्रेरिताः । मन्त्री पुरस्थिष्ठति । “अस्न्नसारे संसारे' इत्यादिपादद्वयं भणितं तैः । मन्त्री हस्तेन वन्दित्वा विरक्तो गतः स्वोत्तारकरम् । दिनान्यष्ट एवं पाठश्च । मन्त्र्यवज्ञा चारोहत्प्रकर्षे । अष्टम्यां रात्रौ मन्त्री मुत्कलापनिकां कर्तुं देवरङ्गमण्डपे निविष्टः । पुरो धनबरदकाः । कोऽपि कविराह श्रीवस्तुपाल ! तव भालतले जिनाज्ञा वाणी मुखे हृदि कृपा करपल्लवे श्रीः । देहे द्युतिविलसतीति रुषेव कीर्तिः पैतामहं सपदि धाम जगाम नाम ॥३४॥ अपरस्तु- अनि:सरन्तीमपि गेहगर्भात्कीत्ति परेषामसती वदन्ति । स्वैरं भ्रमन्तीमपि वस्तुपाल ! त्वत्कीर्तिमाहः कवयः सतीं तु ॥३५॥ इतरस्तु- सेयं समुद्रवसना तव दानकीतिपूरोत्तरीयपिहितावयवा समन्तात् । अद्यापि कर्णविकलेति न लक्ष्यते यत्तन्नाद्भुतं सचिवपुङ्गव वस्तुपाल ! ॥३६।। D:\sukar-p.pm5\2nd proof

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269