Book Title: Vastupal Prashasti Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
२३४]
[सुकृतकीर्तिकल्लोलिन्यादिवस्तुपालप्रशस्तिसङ्ग्रहः ॥ दिव्यपदकहारभूषितोर:स्थलः । सूरीणां कवीनां श्रावकश्राविकानां च ततिः । तिलकं तिलकोपरि पुष्पस्रक् पुष्पस्रगुपरि । तदा सूत्रधारणैकेन दारवी कुमारदेव्या मातुर्मूतिर्महन्तकाय नवीनघटिता दृष्टौ रुदितं च । प्रथममश्रुमात्रं, ततोऽव्यक्ततरो ध्वनिः, ततो व्यक्ततरः । सर्वे तटस्थाः पृच्छन्ति । देव ! किं कारणं रुद्यते । हर्षस्थाने को विषादः ? । श्रुतशील इव नलस्य, उद्धव इव विष्णोः, अभय इव श्रेणिकस्य, कल्पक इव नन्दनस्य, जाम्बक इव वनराजस्य, विद्याधर इव जयन्तराजस्य, आलिग इव सिद्धराजस्य, उदयन इव कुमारपालस्य, त्वं मन्त्री वीरधवलस्य । विपद्भीताः पर्वता इव सागरं त्वामाश्रयन्ति भूपाः, तायेणेव पन्नगास्त्वया हताः सपत्नाः पृथिवीपालाः, चन्द्रायेव चकोरास्तुभ्यं स्पृहन्ति स्वजनाः, हिमवत इव गङ्गा त्वत्तः प्रभवति राजनीतिः, भानोरिव पद्मास्तवोदयमीहन्ते सूरयः, विष्णाविव त्वयि रमते श्रीः, तन्नास्ति यन्नास्ति ते । ततो मन्त्रिणोक्तं दुःखमिदं यन्मे भाग्यसङ्घाधिपत्यादिविभूतिर्मातृमरणादनन्तरं सम्पन्ना । यदि तु सा मे माता इदानीं स्यात्तदा स्वहस्तेन मङ्गलानि कुर्वत्यास्तस्या मम च मङ्गलानि कारयतः, पश्यतश्च लोकस्य, कियत्सुखं भवेत् । परं किं कुर्मो धात्रा हताः स्मः । ततः श्रीनरचन्द्रसूरिभिर्मलधारिभिरभिहितं मन्त्रीश्वर ! यथा त्वं सचिवेषु तथाऽत्र देशे प्रधानं राजसु सिद्धराजो व्यजयत । स मालवेन्द्र जित्वा पत्तनमागतो मङ्गलेषु क्रियमाणेष्वपाठीद्यथा
मा स्म सीमन्त्रिनी कापि जनयेत्पुत्रमीदृशम् ।
बृहद्भाग्यफलं यस्य मृतमातुरनन्तरम् ॥५५॥ तस्मान्न सर्वेऽपि नृणां मनोरथाः पूर्यन्ते । श्रीनरचन्द्रसूरिभिराशीर्दता
तवोपकुर्वतो धर्मं तस्य त्वामुपकुर्वतः ।।
वस्तुपाल ! द्वयोरस्तु युक्त एव समागमः ॥५६॥ इति । अथ रात्रौ तन्मयतया नाभेयपूजाध्यानदानपूजाः । तदा कवयः पठन्ति
ये पापप्रवणाः स्वभावकृपणाः स्वामिप्रसादोल्बणास्तेऽपि द्रव्यकणाय मर्त्यभषणा जिह्वे भवत्या स्तुताः । तस्मात्त्वं तदघापघातविधये बद्धादरा साम्प्रतं
धर्मस्थानविधानधर्षितकलि श्रीवस्तुपालं स्तुहि ॥५७।। अपरस्तु- सूरो रणेषु चरणप्रणतेषु सोमो वक्रोऽतिवक्रचरितेषु बुधोर्थऽबोधे ।
नीतौ गुरुः कविजने कविरक्रियासु मन्दोऽपि च ग्रहमयो नहि वस्तुपालः ॥५८।। श्रीभोजवदनाम्भोजवियोगविधुर मनः ।
श्रीवस्तुपालवक्रेन्दौ विनोदयति भारती ॥५९।। इतरस्तु- श्रीवासाम्बुजमाननं परिणतं पञ्चाङ्गलीछद्मतो
जग्मुर्दक्षिणपञ्चशाखमयतां पञ्चापि देवद्रुमाः । वाञ्छापूरणकारणं प्रणयिनां जिद्वैव चिन्तामणिर्जाता यस्य किमस्य शस्यमपरं श्रीवस्तुपालस्य तत् ॥६०।।
D:\sukar-p.pm5\2nd proof

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269