Book Title: Vastupal Prashasti Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 261
________________ २४०] [सुकृतकीर्तिकल्लोलिन्यादिवस्तुपालप्रशस्तिसङ्ग्रहः ॥ "काकः किं वा क्रमेलकः" । सोमेश्वरेण पूरितं पद्यम् येनागच्छन्मख्यातो येनानीतश्च मे पतिः । प्रथमं सखि ! कः पूज्यः काकः किंवा क्रमेलकः ॥७७।। अत्रापि षोडशसहस्रद्रम्माणां दत्तिः । एवं लीलास्तस्य । एकदा श्रुतमैतिचं वृद्धेभ्यः, यथा प्राग्वाटवंशे श्रीविमलो दण्डनायकः नेढवाहिलयोभ्राताऽभवत् । स चिरमर्बुदाधिपत्यमभुनक् गूजरेश्वरप्रसत्तेः । तस्य विमलस्य विमलमतेर्वाञ्छाद्वयमभूत् पुत्रवाञ्छा प्रासादवाञ्छा च । तत्सिद्ध्यै अम्बामुपवासत्रयेणारराध । प्रत्यक्षीभूय सा प्राह । वत्स! वाञ्छां ब्रूहि । विमलो जगौ पुत्रेच्छा प्रासादनिष्पत्तीच्छा चाबुदशृङ्गे मे वर्त्तते । अम्बया प्रोक्तं द्वे प्राप्ती न स्तः, एकां ब्रूहि । ततो विमलेन संसारवृद्धिमात्रफलामसारां पुत्रेच्छां मुक्त्वा प्रासादेच्छैव सफलीकर्तुमिष्टा । अम्बयोक्तं सेत्स्यत्ययं चैत्याभिलाषः, परं क्षणं प्रतीक्षस्व, यावताऽहं गिरिवराबुदाधिष्ठात्र्याः सख्याः श्रीमातुर्मतं गृह्णामि । विमलो ध्यानेन तस्थौ । श्रीमातृमतं लात्वा देव्यायाता अभाणच्च ।। पुष्पसद्गामरुचिरं दृष्ट्वा गोमयगोमुखम् । प्रासादाहीँ भुवं विद्याः श्रीमातुर्भवनान्तिके ॥७८।। तत्तथा दृष्ट्वा चम्पकद्रुमसन्निधौ तीर्थमस्थापयत् । पैत्तिलप्रतिमा महती । विक्रमादित्यत्सहस्रोपरि वर्षाणामष्टाशीतौ गतायां चतुर्भिः सूरिभिरादिनाथं प्रत्यतिष्ठिपत् । विमलवसतिरिति प्रासादस्य नाम । तस्मिन् दृष्टे जन्मफलं लभ्यते । एतत्कथाश्रवणान्मन्त्री दध्यौ । वयं चत्वारोऽभूम, द्वौ स्तः, द्वौ तु मालदेवलूणिगावल्पवयसौ दिवमगाताम् । मालदेवनाम्ना कीर्तनानि प्रागप्यकारिषत कियन्त्यपि । लूणिगश्रेयसे तु लूणिगवसतिरर्बुदे काराप्या । एतत्तेज:पालाय प्रकाशितम् । तेन विनीतेन सुतरां मेने । अत तेजःपालो धवलक्ककादर्बुदगिरिभूषणां चन्द्रावतीपुरीमगात् । धारावर्षराणकगृहमगात् । तेनात्यर्थं पूजितः किं कार्यमादिश्यतामित्युक्तं च । मन्त्रिणोक्तम् , अर्बुदने प्रासादं कारयामहे, यदि यूयं सहायाः स्यात । धारावर्षेण भणितं तव सेवकोऽस्मिन्, अहं सर्वकार्येषु धुरि योज्यः । ततो राष्ट्रिकगौग्गलिकादयो महादानैर्वशीकृताः, तथा निष्पत्स्यमानचैत्यं करैर्न भारयन्ति । दानेन भूतानि वशीभवन्ति । ततश्चन्द्रावतीमहाजनमुख्यं श्रावकं चाम्पलनामानं गृहे गत्वा आललाप । वयं चैत्यमर्बुदे कारयामो, यदि पूजासान्निध्यं कुरुध्वे । चाम्पलेनापि स्वस्य कुटुम्बान्तराणामपि देवपूजार्थं नित्यधनचिन्ता कृता । ततो मन्त्री आरासणं गत्त्वा चैत्यनिष्पत्तियोग्यं दलवाटकं निरकाशयत् । तद्युग्यै रहकलैश्चार्बुदोपत्यकामानीनयत् । अर्द्धक्रोशार्द्धक्रोशान्तरे हट्टानि । सर्वं लभ्यते, पशूनां नराणां कृच्छ्रे माभूदिति । उंबरिणीपथेन प्रासादनिष्पत्तियोग्यं दलं द्विगुणमुपरि गिरेः प्रवेशयामास । पुनस्तां पद्यां विषमाञ्चकार, यथा परचक्रस्य प्रवेशो न भवेत् । एवं सिद्धे कर्मणि शोभनदेवं सूत्रधारमाहूय कर्मस्थाये न्ययुक्त । ऊदलाख्यं श्यालमुपरिस्थायिनमकरोत् । अर्थव्यये स्वैरितां समादिशत् । एवं सूत्रं कृत्वा तेजःपालो धवलक्कमागात् । निष्पद्यते प्रासादः । श्रीनेमिबिम्बं कषोपलमयं D:\sukar-p.pm5\2nd proof

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269