Book Title: Vastupal Prashasti Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 259
________________ २३८] [सुकृतकीर्तिकल्लोलिन्यादिवस्तुपालप्रशस्तिसङ्ग्रहः ॥ वदन्ति ऋषभः । एकदा स्नात्रे सति देवार्चको देवस्य नासां पिधत्ते पुष्पैः किल कलशेन नासा मापीडीत्याशयतः । तदा मन्त्रिणा चिन्तितं कदाचिद्देवाधिदेवस्य कलशादिना परचक्रेणापि वाऽवक्तव्यममङ्गलं भवेत् । तदा का गतिः सङ्घस्येति चिन्तयित्वा पूनड आलेपे, भ्रातः सङ्कल्पोऽयमेवं संवृत्तो मे यदि बिम्बान्तरं मम्माणीमयं क्रियते तदा सुन्दरतरम् । तत्तु सुरत्राणमोजदीनमित्रे त्वयि यतमाने स्यान्नान्यथा । पूनडेनोक्तं तत्र गतैश्चिन्तयिष्यते । इत्यादि वदन्तौ रैवतादितीर्थानि वन्दित्वा व्यावृत्तौ । गतः पूनडो नागपुरम् । मन्त्री धवलक्कके राज्यं शास्ति । एवं स्थितेऽन्येधुः सुरत्राणमोजदीनमाता वृद्धा हजयात्राप्राथिनी स्तम्भपुरमागता । नौवित्तकगृहेऽतिथित्वेनास्थात् । सा समागता सचिवेन चरेभ्यो ज्ञाता । चराः प्रोक्ता मन्त्रिणा । रे यदेयं जलपथेन याति तदा मे ज्ञाप्या । गच्छन्ती ज्ञापिता तैः । मन्त्रिणा निजकौलिकान्प्रेष्य तस्याः सर्वं कोटीबक्स्थं वस्तु ग्राहितम् , सुष्ठ रक्षापितं च क्वचित् । तदा नौवित्तकैः पूत्कृतमुपमन्त्रि देव ! जरत्येकाऽस्मद्यूथ्या हजयात्रायै गच्छन्ती त्वत्पदे तस्करैर्लुण्ठिता । मन्त्रिणा पृष्टं का सा जरती । तैरुक्तं देव ! किं पृच्छसि सा मोजदीनमाता पूज्या । मन्त्रिणा भणितं मायया अरे वस्तु विलोकयत । आनीयापितं सर्वम् । जरती तु स्वगृहे आनिन्ये । विविधां भक्ति कृत्वा पृष्टा च किं हजयात्रेच्छा वः । तयोक्तं ओमिति । तर्हि दिनकतिपयान्प्रतीक्षध्वम् । प्रतीक्षांचक्रे सा । तावतारासणाश्मीयं तोरणं घटापितं, मेलयित्वा विलोकितम् । पुनर्विघटितं सूत्रेण बद्धम् । सूत्रधाराः सह प्रगुणिताः । मन्त्रिणश्च मार्गश्चान्तरे त्रिविधोऽस्ति एको जलमार्गः. अपरः करभगम्यः, इतरस्तु अश्वलङ्घयः । यत्र ये राजानो योऽध्वा यथा लठ्यते तथा सूत्रं कृतम् । राज्ञामुपदायै द्रव्याणि प्रगुणीकृतानि । एवं सामग्र्या सा प्रहिता तत्र । रचितं तोरणं मसीतिद्वारे । तत्र दीपतैलादिपूजाचिन्ता तद्राजपाात् शाश्वती कारिता । दत्तं भूरि भूरि तत्र । उदभूद्भरि यशः । व्यावृत्ता जरती । आनीता स्तम्भनपुरम् । प्रवेशमहः कारितः । स्वयं तदन्रिक्षालनम् । एवं भक्त्या दिनदशकं स्थापिता । तावता धवलकिशोरशतपञ्चकमन्यदपि दुकूलगन्धराजकर्पूरादि गृहीतम् । वृद्धा प्रोक्ता मातश्चलसि यद्यादिशसि । तत्र मानं च दापयसे तदाहमपि आगच्छामि । तया भणितं तत्राहमेव प्रभुः स्वैरमे हि पूजा ते तत्र । श्रीवीरधवलानुमत्या चलितो मन्त्रिमहेन्द्रः । गतो ढिल्लीतटम् । राजमातृवचनात्कोशद्वये तस्थौ । सुरत्राणः सम्मुखमागान्तमातुः । माता प्रणता पृष्टा च सुखयात्राम् । जरत्या प्रोक्तं कथं न मे भद्रं यस्या ढिल्यां त्वं पुत्रः, गूर्जरधरायां वस्तुपालः । राज्ञा पृष्टं कोऽसौ वस्तुपाल: ? । जरत्या वृत्तान्तः प्रोक्तः तद्विनयख्यातिगर्भः । राजाह स किमिति नात्रानीतः । वृद्धा आह आनीतोऽस्ति । दर्शयतां तर्हि । अश्ववारं प्रहित्यानाय्य दर्शितो वस्तुपालः । दत्तोपदा । आलपितश्च राज्ञा अस्मन्माता त्वां स्तौति, किञ्चिद्याचस्व । वस्तुपालेनाभिहितं देव ! गूर्जरधरया सह देवस्य यावज्जीवं सन्धिरस्तु । उपलपञ्चकं मम्माणीखानितो दापय । राज्ञा मतं तत् । फलहीपञ्चकं तु पूनडेन प्रैषि शत्रुञ्जयाद्रौ । तत्रैका ऋषभदेवप्रतिमा १, द्वितीया पुण्डरीकफलही २, तृतीया कपर्दिनः ३, चतुर्थी चक्रेश्वर्याः ४, पञ्चमी तेजःपालप्रासादे पार्श्वप्रतिमा । मन्त्री स्वपुरं गतः, D:\sukar-p.pm5\2nd proof

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269