Book Title: Vastupal Prashasti Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 260
________________ प्रणतः स्वस्वामी । तेन चिरदर्शनोत्कण्ठाविह्वलेन पूर्वमपि कर्णाकणिकया श्रुतं ढिल्लीगमनवृत्तान्तं मन्त्रिणं पप्रच्छे । सोऽपिनिरवेशमगर्वपरः प्रचख्यौ । तुष्टो वीरधवलः । दत्ता दशलक्षी हेम्नां प्रसादेन । सा तु गृहादर्वागेव दत्ता । मिलितो मन्त्रिग्रहे सर्वो लोकः, सत्कृत्य प्रेषितः । कवयस्तु पठन्ति श्रीमन्ति दृष्ट्वा द्विजराजमेकं पद्मानि सङ्कोचमहो भजन्ते । समागतेऽपि द्विजराजलक्षे सदा विकाशी तव पाणिपद्मः ॥७२।। उच्चाटने विद्विषतां रमाणामाकर्षणे स्वामिहृदश्च वश्य ।। एकोऽपि मन्त्रीश्वर ! वस्तुपाल ! सिद्धस्तव स्फूर्तिमियर्ति मन्त्रः ॥७३।। एवं स्तूयमान उत्तमत्वाल्लज्जमानो वस्तुपालोऽधो विलोकयामास । ततो महानगरवासिना नानाककविना भणितम् एकस्त्वं भुवनोपकारक इति श्रुत्वा सतां जल्पितं लज्जानम्रशिराः स्थिरातलमिदं यद्वीक्षसे वेद्मि तत् । वाद्गेवीवदनारविन्दतिलक श्रीवस्तुपाल ! ध्रुवं पाताला(लिमुद्दिधीर्घरसकृन्मार्गं भवान्मार्गति ॥७४।। तदैव कृष्णनगरीयकविकमलादित्येन भङ्ग्यन्तरमुक्तम् लक्ष्मीं चलां त्यागफलां चकार यां साऽथिश्रिता कीर्तिमसूत नन्दिनीम् । साऽपीच्छया क्रीडति विष्टपाग्रतस्तद्वार्तयाऽसौ त्रपते यतो महान् ।।७।। अथ कदाचन मन्त्रिणा श्रुतं यथा रैवतकासन्नं गच्छतां लोकानां पार्श्वतो भरडकाः पूर्वनरेन्द्रदत्तं करमुद्ग्राहयन्ति । पोट्टलकेभ्यः कणमाणकं, कूपकात्कर्षः । एवमुपद्रूयते लोकः । तत आयतिदर्शिना सचिवेन ते भरडकाः कुहाडीयानामानं ग्रामं दत्वा तं करमुद्ग्राहयन्तो निषिद्धाः। अङ्केवालियाख्यो ग्रामस्तु ऋषभनेमियात्रिकाणां क्षीणधनानां स्वगृहाभियोग्यपाथेयद्रम्मपदे दत्तः । शत्रुञ्जयरैवतोपत्यकानगरयोः सुखासनानि कृत्वा मुक्तानि । अन्धज्वरितानां यात्रिकाणां तीर्थारोहणार्थं तद्युग्यनराणां तु ग्रासपदे शालिक्षेत्राणि प्रतिष्ठितानि । तीर्थेषु सर्वेषु देवेभ्यो रत्नखचितानि हैमभूषणानि । विदेशायातसूरिशुश्रूषार्थं सर्वदेशग्रामण्यो नियुक्ताः । लौकिकतीर्थकरणमपि तस्य स्वामिरञ्जनार्थं, न भक्त्या सम्यग्दृष्टित्वात् । एकदा मन्त्री धवलक्काकात्स्तम्भपुरं गतः । तत्र यानपात्रात्तुरङ्गा उत्तरन्तः सन्ति । तदा सोमेश्वरकवीन्द्र आसन्नः । मन्त्रिणा समस्या दत्ता प्रावट्काले पयोराशिरासीद्गजितवर्जितः । सोमेश्वरः पूरयति स्म अन्तःसुप्तजगन्नाथनिद्राभङ्गभयादिव ॥७६।। तुरङ्गमषोडशकमुचितदाने । पुनः कदाचिन्मनत्रिणोक्तम् D:\sukar-p.pm5\2nd proof

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269