Book Title: Vastupal Prashasti Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
२३६]
[सुकृतकीर्तिकल्लोलिन्यादिवस्तुपालप्रशस्तिसङ्ग्रहः ॥ लक्षा सपादाऽस्य दत्तौ मन्त्रिणः । दानमण्डपिकायां निषण्णो निरर्गलं दददेवं स्तुतः केनापि
पीयूषादपि पेशलाः शशधरज्योत्स्नाकलापादपि स्वच्छा नूतनचूतमञ्जरिभरादप्युल्लसत्सौरभाः । वाग्देवीमुखसामसूक्तविशदोद्गारादपि प्राञ्चलाः केषां न प्रथयन्ति चेतसि मुदं श्रीवस्तुपालोक्तयः ॥६६।। वस्तुपाल ! तव पर्वशर्वरीगवितेदुकरजित्वरं यशः ।
क्षीरनिरनिधिवाससः क्षितेरुत्तरीयतुलनां विगाहते ॥६७॥ एवं भावमापूर्य देवोत्तमं श्रीनेमिमापृच्छय सर्वास्तीर्थचिन्ताः कृताः । निर्माल्यपदं दत्त्वा पर्वतादुदतारीत् , न सतां हृदयात् , नापि महत्त्वात् । अथ खङ्गारदुर्गादिदेवपत्तनादिषु देवान्ववन्दे । तेजःपालं खङ्गारदुर्गे स्थापयित्वा स्वं ससङ्घो वस्तुःपालः श्रीधवलक्कके वीरधवलमगमत् । स्वागतप्रश्नः स्वामिना कृतः आरम्भसिद्धिप्रश्नश्च । ततो मन्त्र्याह
कामं स्वामिप्रसादेन प्रेष्याः कर्मसु कर्मठाः ।
तद्वैभवं बृहद्भानोः क्वचिदूष्मा जलेऽपि यत् ॥६८।। राणकेन ससङ्घः सचिवः स्वसदने भोजितः परिधापितः स्तुतश्च । तेज:पालस्तु खङ्गरदुर्गस्थो भूमि विलोक्य तेजःपालपुरममण्डयत् सत्रारामपुरप्रपाजिनगृहादिरम्यम् । प्रकारश्च तेजःपालपुरं परितः कारितः पाषाणबद्धस्तुङ्गः ।
अथ वस्तुपालः श्रीवीरधवलपार्वे सेवां विधत्ते, देशः स्वस्थः, धर्मो वर्त्तते । एवं सति एकदा ढिल्लीनगरादेत्य चरपुरुषैः श्रीवस्तुपालो विज्ञप्तः । देव ! ढिल्लीतः श्रीमोजदीनसुरत्राणस्य सैन्यं पश्चिमां दिशमुद्दिश्य चलितं चत्वारि प्रयाणानि व्यूढं, तस्मात्सावधानैः स्थेयम् । मन्येऽर्बुददिशा गूर्जरधरां प्रवेष्टा । मन्त्रिणा सत्कृत्य ते चरा राणकपाक् नीताः, कथितः स प्रबन्धः । ततो राणकेनाप्यभाणि वस्तुपाल । म्लेच्छैगर्दभिल्लो गर्दभीविद्यासिद्धोऽप्यभिभूतः । नित्यं सूर्यबिम्बनिर्युत्तुरङ्गमकृतराजपाटीक: शिलादित्योऽपि पीडितः । सप्तशतयोजनभूमिनाथो जयन्तचन्द्रोऽपि क्षय गतः । विंशतिवारबद्धरुद्धसहावदीनसुरत्रामोक्ता पृथ्वीराजोऽपि बद्धः । तस्माद्दुर्जया अमी । किं कर्ताऽसि ? । वस्तुपाल उवाच स्वामिन् ! प्रेषय मां यदुचितं तत्करिष्यामि । ततः साराश्वलक्षेण चलितो मन्त्री तृतीये प्रयाणे महणकदेवी कर्पूरादिमहापूजापूर्वं सस्मार । सा तद्भाग्यात्प्रत्यक्षीभूयोवाच वत्स ! मा भैषीः । अर्बुदादिशा यवनाः प्रवेक्ष्यन्ते । तव देशं यदा अमी प्रविशन्ति, तदैव लक्षिता घट्टिकाः स्वराजन्यै रोधयेथाः । आवासान् यत्र गृह्णन्ति, तत्र स्थिरचित्तः ससैन्यो युद्धाय सरभसं ढौकेथाः । जयश्री: करपञ्जरे एव । इदं श्रुत्वा धारावर्षायार्बुदगिरिनायकाय स्वसेवकाय नरान्प्रैषयत् , अकथापयच्च म्लेच्छसैन्यमबुंदमध्ये भूत्वा आजिगमिषदास्ते । त्वं तानागच्छतो मुक्त्वा पश्चाद्धण्टिका रुन्ध्याः । तेन तथैव कृतम् । प्रविष्टा
D:\sukar-p.pm5\2nd proof

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269