Book Title: Vastupal Prashasti Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
सर्वत्र लक्षदानम् । अष्टाह्निकायां गतायां श्रीऋषभदेवं गद्ददोक्त्या मन्त्र्यपृछत् ।
त्वत्प्रासादकृते नीडे वसन् शृण्वन्गुणांस्तव । सङ्घदर्शनतुष्टात्मा भूयासं विहगोप्यहम् ॥६१।। यद्दाये द्यूतकारस्य यत्प्रियायां वियोगिनः ।
यद्राधावेधिनो लक्षे तद्ध्यानं मेऽस्तु ते मते ॥६२।। एवं ससङ्घः सचिवश्चलितः । मरुदेवाशिखराग्रे यावत्कियदपि याति तावच्छ्रमवशविगलत्स्वेदक्लिन्नगात्रवसान्कियतो मालिकान् पुष्पकरण्डभारितशिरसोऽपश्यत् । पृष्टास्ते कथमुत्सुका इव यूयम् । तैविज्ञप्तं देव ! वयं दूरात्पुष्पाण्यहार्म । सङ्घः किल शत्रुञ्जयशिखरेऽस्ति, प्रकृष्टं मूल्यं लप्स्यामहे । तत्पुनरन्यथा वृत्तं, सङ्घश्चलितः, तस्मादभाग्या वयम् । इति तेषां दैन्यं दृष्ट्वा मन्त्रिणाऽभाणि । अत्रैव स्थीयतामूर्वेक्षणम् । तावता पाश्चात्यं सर्वमापति तम् । श्रीवस्तुपालेन स्वकुटुम्बं सङ्घश्चाभण्यत, यथा भो धन्याः ! सर्वेषां पूर्णस्तीर्थपूजाभिलाषः? । लोकेनोक्तं पूर्णः । मन्त्र्याह किमपि तीर्थमपूजितं स्थितम् । लोकः प्राह प्रत्येकं सर्वाणि तीर्थानि पूजितानि ध्यातानि। मन्त्रिमहेन्द्रः । प्राह यद्विस्मृतं तन्न जानीथ यूयं, वयं स्मारयामः । सङ्घो वदति किं विस्मृतम् । मन्त्री गदति लोकाः ! पूर्वमयं तीर्थमयो गिरिः यत्र स्वयं ऋषभदेवः समवासीर्षीत् , ततो नेमिवर्जिता द्वाविंशतिर्जिनाः समवासाघुरसङ्ख्याः सिद्धाश्च यत्र, सोऽद्भिः कथं न तीर्थम् । लोकोप्याह सत्यं तीर्थमेव । तर्हि पूज्यतां, पुष्पाणि क्वेति चेदिमे मालिका इमानि पुष्पाणि च पुण्यैरुपास्थिषत । ततः सङ्घन तानि पुष्पाणि गृहीत्वाऽद्रिपूजा कृता, नालिकेरास्फलानं वस्त्रदानादिकेलयश्च । तुष्टा मालिकाः । एवं पराशाभङ्गपरान्मुख आसराजसूः । शनैः शनैः पशुतुरगशिश्वाद्यपीड्या सङ्घो रैवतमारुरोह च । नेमिनि दृष्टे मन्त्री ननर्त्त, प पाठ च आनन्दाश्रुनिर्झरिताक्षः -
कल्पद्रुमस्तरसौ तरवस्तथान्ये चितामणिर्मणिरसौ मणयस्तथान्ये । धिग जातिमेव ददृशे बत यत्र नेमिः श्रीरैवते स दिवसो दिवसास्तथाऽन्ये ॥६३।। अभङ्गवैराग्यतरङ्गरङ्गे चित्ते त्वदीये यदुवंशरत्न !।
कथं कृशाङ्गयोऽपि हि मान्तु हन्त यस्मादनङ्गोऽपि पदं न लेभे ॥६४।। तत्राप्यष्टाहिकाविधिः प्रागेव । नाभेयभवनकल्याणत्रयगजेन्द्रपदकुण्डान्तिकप्रासादाम्बिकासाम्बप्रद्युम्नशिखरतोरणादिकीर्त्तनदर्शनैः ससङ्घो मन्त्री नयनयोः स्वादुफलमापिपताम् । आरात्रिकेऽथिनां ससम्भ्रमं मन्त्रिमध्ये झम्पापनं दृष्ट्वा सोमेश्वरकविः
इच्छासिद्धिसमुन्नते सुरगणे कल्पद्रुमैः स्थीयते पाताले पवमानभोजनजने कष्टं प्रनष्टो बलिः । नीरागानगमन्मुनीन् सुरभयञ्चिन्तामणिः क्वाप्यगात् तस्मादर्थिकदर्थनां विषहतां श्रीवस्तुपालः क्षितौ ॥६५॥
D:\sukar-p.pm5\2nd proof

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269