Book Title: Vastupal Prashasti Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
सकलस्यापि वर्षस्य स एव दिवसः शुभः ।
यस्मिन्तीर्थमरेर्नाशः सज्जनश्च निरीक्ष्यते ॥५३।। अथ चलितः सुशकुनैः सङ्घः । मार्गे सप्तक्षेत्राण्युद्धरन् श्रीवर्धमानपुरासन्नमावासितः । वर्द्धमानपुरमध्ये तदा बहुजनमान्यः श्रीमान् रत्नश्रावको वसति । तद्गृहे दक्षिणावर्त्तशङ्खः पूज्यते। स रात्रौ करण्डान्निर्गत्य स्निग्धगम्भीरं घुमुघुमायमानो नृत्यति च । तस्य प्रभावात्तस्य गृहे चतुरङ्गा लक्ष्मीः । शङ्केन रात्रौ रत्न आलापि । तव गृहेऽहं चिरमस्थामिदानीं तव पुण्यमल्पम् । मां श्रीवस्तुपालपुरुषोत्तमकरपङ्कजप्रणयिनं कुरु । सत्पात्रे दानात्त्वमपीह परत्र च सुखीभवेः । व्यक्तं तज्ज्ञात्वा रत्नो विपुलसामग्र्याऽभिमुखो गत्वा मन्त्रीशं स्वगृहे बहुपरिकर भोजयित्वा परिधाप्योचे । एवमेवं शङ्खादेशो मे, गृहाणेमम् । मन्त्र्याह न वयं परधनार्थिनः पिशुनाच्छङसत्तां ज्ञात्वा तं गृहीष्यति स्वयं मन्त्री, तस्मात्वस्यमेव ददामीति । अपि मा शङ्किष्ठाः, निर्लोभत्वादस्माकमास्माकप्रभूणां चेत्युक्त्वा विरते मन्त्रिणि, रत्नेन गदितम् । देव ! मद्गृहावस्थानमस्मै न रोचते । ततः किं क्रियते गृहाणैव । ततो गृहीतो मन्त्रिणा शङ्खः । तत्प्रभावोऽनन्तः । शनैः सङ्घः श्रीशत्रुञ्जयतलहट्टिकामाप । तत्र ललितासरःप्रासादादिकीर्तनानि पश्यन्प्रमुदितः ससङ्घः सचिवः आरूढः शत्रुञ्जयाद्रिम् । सविवेकभावं च तत्र मन्त्री वृषभं वन्दते । तदा काव्यपाठ:
आस्यं कस्य न वीक्षितं क्व न कृता सेवा न के वा स्तुतास्तृष्णापूरपराहतेन मनसा के के च नाभ्यर्थिताः । तत्त्रान्तविमलाद्रि नन्दनवनाकल्पैककल्पद्रुम !
त्वामासाद्य कदा कदर्थनमिदं भूयोऽपि नाहं सहे ॥५४॥ अथाचारितसत्रमेरुध्वजारोपेन्द्रपदाथिरञ्जनादीनि कर्तव्यानि विहितानि । देवेभ्यो हैमानि आरात्रिकतिलकादीनि दत्तानि । कुङ्कमकर्पूरागुरुचन्दनकुसुमपरिमलमिलदलिकुलझङ्कारभारपूरितमिव गगनमभवत् । गीतरासध्वनिभिदिक्कुहराणि अभ्रियन्त । पूर्वं मन्त्रि श्रीउदयनदत्ता देवदायाः सर्वेऽपि सविशेषाः कृताः । देवद्रव्यनाशनिषेधार्थं चत्वारि श्रावककुलान्यद्रौ मुक्तानि । अनुपमा दानाधिकारिणी । तस्याः साधुभ्यो दानानि ददत्याः किल महति वृन्दे पतता घृतकडहट्टकेन क्षौमाण्यभ्यक्तानि । तदा याष्टिकेन कडहट्टकभृते साधवे यष्टिप्रहारलेशो दत्तः । मन्त्रिण्या देशनिर्वासनं समादिष्ट । रे ! न वेत्सिदय्दयं तैलिकपत्नी कान्दविकी वा स्त्र्यभविष्यम् , तदा प्रतिपदं तैलघृताभिषङ्गान्मलिनान्येव वासांसि अभविष्यन् । एवं तु वस्त्राभ्यङ्गो दर्शनप्रसादादेव स्यात् । य इदं न मन्यते तेन नो नहि कार्यमेवेत्युक्तम् । अहो ! दर्शनभक्तिरिति ध्वनितं सर्वम् । एकदा मन्त्रीश्वरो नाभेयपुर आरात्रिके स्थितोऽस्ति दिव्यधवलवासाश्चान्दनतिलको
1. This verse occurs as the 9th stanza of Vastupāla's Ādīśvara Stotra. See Naranārāyanānanda p. 64.
D:\sukar-p.pm5\2nd proof

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269