Book Title: Vastupal Prashasti Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 253
________________ २३२] [सुकृतकीर्तिकल्लोलिन्यादिवस्तुपालप्रशस्तिसङ्ग्रहः ॥ नृपव्यापारपापेभ्यः सुकृतं स्वीकृतं न यैः । तान्धूलिधावकेभ्योऽपि मन्ये मूढतरान्नरान् ॥४९॥ इत्यादि विमृश्य तेजःपालेन नित्यभक्तेन साम्मत्यं कृत्वा मलधारिश्रीनरच्द्रसूरिपादानपृच्छत् । भगवन् या मे चिन्ताऽधुना सा निष्प्रत्यूहं सेस्त्यति । प्रभुभिः शास्त्रकिरीटैरुक्तम् । जिनयात्राचिन्ता वर्तते सा सेत्स्यति । वस्तुपालेन गदितं तर्हि देवालये वासक्षेपः क्रियताम् । श्रीनरचन्द्रसूरयः प्राहुः । मन्त्रीश ! वयं ते मातृपक्षे गुरवो, न पितृपक्षे । पितृपक्षे तु नागेन्द्रगच्छीयाः श्रीअमरचन्द्रसूरिश्रीमहेनेद्रसूरिपट्टे श्रीविजयसेनसूरयः, यैर्वस्तुपालः प्रथमगुणस्थानगतोऽपि बोधितः । एकदा विजयसेनसूरयो वन्दापयितुमागताः । ब्राह्मणवेष्टितो गवाक्षस्थो वस्तुपालो नोत्तस्थौ । मातृकुमारदेवीप्रबन्धेन मिलितो मन्त्री । क्षामिता गुरवः । गुरुभिरुक्तं मन्त्रिन् ! वयं ठक्कुरचण्डपचण्डप्रसादसोमआसराजतनूद्भवस्य कुमारदेवीकुक्षिसरोवरराजहंसस्य वस्तुपालस्य गृहं मत्वा समायाताः । परमग्रे मद्यगृहं दृष्टम् । मन्त्रिणोक्तं कुतः ? । तैरुक्तम् जीवादिशेति पुनरुक्तिमुदीरयन्तः कुर्वन्ति दास्यमपि वण्ठजनोचितं ये । तेष्वेव यद्गुरुधियं धनिनो विदध्युः सोऽयं विभूतिमदपानभवोऽपराधः ॥५०॥ ततः प्रबुद्धो वस्तुपालो गुरून्क्षामयामास । ते श्रीउदयप्रभसूरिसंज्ञकशिष्ययुजो विशालगच्छाः पीलुयाईदेशे वर्तन्ते । ते वासनिक्षेपं कुर्वन्तु , न वयम् । जा जस्स ठिई जा जस्स संतई पुव्वपुरिसकयमेरा ।। कंठट्ठिए वि जीवे सा तेण न लंघइव्वत्ति ॥५१॥ मन्त्र्याह । अस्माभिर्भवन्दिके त्रैविधषडावश्यककर्मप्रकृत्यादि सर्वमधीतम् । यूयमेव गुरवः । प्रभुभरुक्तं नैवं वाच्यं, लोभपिशाचप्रसङ्गजनकत्वात् । ततो मन्त्रिभ्यां मरुदेशाद्गुरवः शीघ्रमानायिताः । मुहूर्तप्रतिष्ठा देवालयप्रस्थानं वासनिक्षेपणं कुलगुरुभिः कृतं, साधर्मिकवात्सल्यं शान्तिकं मारिवारणं स्वामिपूजनं लोकरञ्जनं चैत्यपरिपाटीपर्यटनं च विहितम् । अथ प्रतिलाभना । तत्र मिलिताः कवीश्वराः नरेश्वराः सङ्केश्वराः । दत्तानि कौशेयकटककुण्डलहारादानि लोकेभ्यः । यतिपतिभ्यस्तु तदुचितानि कम्बलभोज्यादीनि । तदा श्रीनरचन्द्रसूरिभिः सङ्घानुज्ञातैर्व्याख्या कृता । चौलुक्यः परमार्हतो नृपशतस्वामी जिनेद्राज्ञया निर्ग्रन्थाय जनाय दानमनघं न प्राप जानन्नपि । स प्राप्तस्त्रिदिवं स्वचारुचरितैः सत्पात्रदानेच्छया त्त्वद्रूपोऽवततार गूर्जरभुवि श्रीवस्तुपा ! ध्रुवम् ॥५२।। ध्वनितः सङ्घः । D:\sukar-p.pm5\2nd proof

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269