Book Title: Vastupal Prashasti Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 243
________________ २२२] [सुकृतकीर्तिकल्लोलिन्यादिवस्तुपालप्रशस्तिसङ्ग्रहः ॥ विषयाविषमुत्सृज्य दण्डमादाय ये स्थिताः । संसारसारमेयोऽसौ भिभ्यत्तेभ्यः पलायते ॥२३।। दुःखाग्निर्वा स्मराग्निर्वा क्रोधाग्निर्वा हृदि ज्वलन् । न हन्त शान्तिमायाति देहिनामविवेकिनाम् ॥२४॥ विधौ विध्यति सक्रोधे वर्म धर्मः शरीरिणाम् । स एव केवलं तस्मादस्माकं जायतां गतिः ॥२५।। इत्यादि ध्यात्वा वस्त्राणि परावृत्य श्रीवस्तुपालः सपरिजनो बुभुजे । गृहीतताम्बूलो राजगृहमगमत् । एवं दिनसप्तके गते प्रथमं तद्राज्यजीर्णाधिकारी एकविंशतिलक्षाणि बृहद्रम्माणां दम्डितः, पूर्वमविनीतोऽभूद्विनयं ग्राहितः । तैर्द्रव्यैः कियदपि हयपत्तिलक्षणे सारं सैन्यं कृतं तेजःपालेन । पश्चात्सैन्यबलेन धवलक्ककप्रतिबद्धग्रामपञ्चशतीग्रामण्यश्चिरसञ्चितं धनं हक्कयैव दण्डिताः, जीर्णव्यापारिणो निश्च्योतिताः । एवं मिलितं प्रभूतं स्वम् । ततः सबलसैयपरिग्रहपटुतेजसं श्रीवीरधवलं सहैवादाय सर्वत्र देशमध्येऽभ्रमन्मन्त्री, अदण्डयत्सर्वम् । ततोऽद्भुद्धिवीरधवलस्तेजःपालेन जगदे ! देव । सुराष्ट्राराष्ट्र धनिनष्ठक्कुरास्ते दण्ड्यन्ते । ततोऽचलदयम् । लब्ध्वास्वादः पुमान्यत्र तत्र सक्तिं न मुञ्चति ।। अथ वर्द्धमानपुरगोहिलवाड्यादिप्रभून्दण्डयन्तौ प्रभुमन्त्रिणौ वामनस्थलीमागतौ । तटे चतुष्ककान्दत्त्वा स्थितो वीरधवलः । वामनस्थल्यां तदानीं यौ प्रभू सहोदरौ तौ साङ्गणचामुण्डनामानौ उद्दामस्थामानौ राणकश्रीवीरधलस्य शालकौ । तदानीं सौजन्यमर्यादां परिपालयन् तद्भगिनीं निजजायां जयतलदेवी मध्ये प्राहैषीद्बहुपरिजनाम् । सा गत्त्वा सहोदरौ समभाषिष्ट भ्रातरौ ! भवतां भगिनीपतिरदण्डदण्डनोऽभङ्गभञ्जनः, गूर्जरधरां प्रतिग्रामं प्रतिपुरं दण्डयन्भवतोदण्डनायागतोऽस्ति, दीयतां धनाश्वादिसारम् । एतद्भगिनीवचः श्रुत्वा मदाध्मातौ तौ प्रोचतुः । मन्ये स्वसस्त्वमतः समायाता सन्ध्यर्थं, माऽस्मद्वान्धवयोः समरारूढयोरहं निर्धवाऽभूवम् । मास्म चिन्तां कृथाः । अमुं त्वत्पति हत्त्वा ते चारु गृहान्तरं कारयिष्यावः । न च निषिद्धोऽसौ विधिः, राजपुत्रकुलेषु दृश्यमानत्वात् । ततो जयतलदेव्याह समानोदयौं नाहं पतिवधभीता वां समीपमागां, किन्तु नि:पितृकगृहत्वभीता । स हि नास्ति वां मध्ये यस्तं जगदेकवीरं ऊपरवटाख्यहयारूढं नाराचान्क्षिपन्तं शल्यं वेल्लयन्तं खड्गं खेलयन्तं द्रष्टमीशिष्यते । काल: साक्षादरीणां सः । अदृष्टपरशक्तिः सर्वोऽपि भवति बलवान् । इत्येवं वदन्त्येव ततो निर्गत्य सा सती पतिसविधं गत्वा तां वार्तामुच्चैरकथयत् । तन्निशम्य वीरधवलो महाक्रोधकरालाक्षो भृकुटीभङ्गभीषणभालोऽनुकृतभीमसेनः सङ्ग्रामममण्डयत् । तावपि वीरातिवीरौ ससैन्यावागतौ । सङ्घटितो रणः पतितानि योधसहस्राणि, पक्षद्वयेऽपि रजसाच्छादितं गगनम् । गतस्वपरविभागे वीरधवलो हत इति सैन्यद्वये व्याचक्रे । क्षणार्द्धन वीरधवलो दिव्याश्वाधिरूढः सारभट्टयुक् 1. Verses 16-24 occur in कीर्तिकौमुदी canto VIII D:\sukar-p.pm5\2nd proof

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269