Book Title: Vastupal Prashasti Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
२२०]
[सुकृतकीर्तिकल्लोलिन्यादिवस्तुपालप्रशस्तिसङ्ग्रहः ॥ इत्यादि चिन्तयन्प्रातरुत्थितः । पूर्वोक्तमेवोपदेशं महणदेवी लवणप्रासादायाप्यदत्त । कृतप्रातःकृत्यौ मिलितौ पितापुत्रौ । कथितं रात्रिवृत्तम् । अन्योन्यं तुष्टौ द्वावपि । सदैव च तेषां कुलगुरुः पुरुषसरस्वती सोमेश्वरदेवो द्विजः स्वस्त्ययनायागात् । ज्ञापितोऽसौ वृत्तान्तस्ताभ्याम् । सोऽप्युवाच, देवौ युवयोः प्राचीनपुण्यप्रेरिता देवता अपि साक्षात्तस्मात्तदुक्तमेवाचरतः । मन्त्रिबलं विना न किञ्चिद्राज्यपरिकर्मणम् । मन्त्रिणौ च यौ भवतोरग्रे प्रतिपादितौ तावत्रागतौ स्तः । मम मिलितौ राजसेवार्थिनौ द्वासप्ततिकलाविदुरौ न्यायनिष्ठौ जैनधर्मस्थौ स्तः । यद्यादेश: स्यात्तदाऽऽनीयेते । राणकादेशात्पुरोहितेन हि तेन सद्य आनीतौ नमस्कारितौ आसनादिप्रतिपत्त्या गौरवितौ । उक्तौ च श्रीलवणप्रसादाद्वीरधवलेन स्वयम्
आकृतिर्गुणसमृद्धिशंसिनी नम्रता कुलविशुद्धिसूचिका । वाक्क्रमः कथितशास्त्रसङ्क्रमः संयमश्चयुवयोर्वयोऽधिकः ॥३॥ श्लाघ्यतां कुलमुपैति पैतृकं स्यान्मनोरतरुः फलेग्रहिः । उन्नमन्ति यशसा सह श्रियः स्वामिनां च पुरुषैर्भवादृशैः ॥४॥ यौवनेऽपि मदनान्न विक्रिया नो धनेऽपि विनयव्यतिक्रमः । दुर्जनेऽपि न मनागनार्जवं केन वामिति नवाकृतिः कृता ।।५।। आवयोस्तु पितृपुत्रयोर्महानाहितः क्षितिभरः पुरगुहा ।। तधुवां सचिवपुङ्गवावहं योक्तुमत्र युगपत्समुत्सहे ॥६॥ येन केन च सुधर्मकर्मणा भूतलेऽत्र सुलभा विभूतयः ।
दुर्लभानि सुकृतानि तानि यैर्लभ्यते पुरुषरत्नसुत्तमम् ।।७।। अथ वस्तुपालः प्राह
देव ! सेवकजनः स गण्यते पुण्यवत्सु गुणवत्सु चाग्रणीः । यः प्रसन्नवदनाम्बुजन्मना स्वामिना मधुरमेवमुच्यते ।।८।। नास्ति तीर्थमिह पार्थिवात्परं यन्मुखाम्बुजविलोकनादपि । नश्यति द्रुतमपायपाताकं सम्पदेति च समीहिता सताम् ॥९॥ सप्रसादवदनस्य भूपतेर्यत्र यत्र विलसन्ति दृष्टयः । तत्र तत्र शुचिता कुलीनता दक्षता सुभगता च गच्छति ॥१०॥ किन्तु विज्ञपयिताऽस्मि किञ्चन स्वामिना तदवधार्यतां हृदा । न्यायनिष्ठुरतरा गिरः सतां श्रोतुमप्यधिकृतिस्तथैव यत् ॥११॥ सा गता शुभमयी जगत्त्रयी देव ! सम्प्रति युगं कलिः पुनः । सेवकेषु न कृतं कृतज्ञता नापि भूपतिषु यत्र दृश्यते ॥१२॥
1. Verses 3-7 occur in कीतिकौमुदी canto III (verses 59-62&64)
D:\sukar-p.pm5\2nd proof

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269