________________
२२०]
[सुकृतकीर्तिकल्लोलिन्यादिवस्तुपालप्रशस्तिसङ्ग्रहः ॥ इत्यादि चिन्तयन्प्रातरुत्थितः । पूर्वोक्तमेवोपदेशं महणदेवी लवणप्रासादायाप्यदत्त । कृतप्रातःकृत्यौ मिलितौ पितापुत्रौ । कथितं रात्रिवृत्तम् । अन्योन्यं तुष्टौ द्वावपि । सदैव च तेषां कुलगुरुः पुरुषसरस्वती सोमेश्वरदेवो द्विजः स्वस्त्ययनायागात् । ज्ञापितोऽसौ वृत्तान्तस्ताभ्याम् । सोऽप्युवाच, देवौ युवयोः प्राचीनपुण्यप्रेरिता देवता अपि साक्षात्तस्मात्तदुक्तमेवाचरतः । मन्त्रिबलं विना न किञ्चिद्राज्यपरिकर्मणम् । मन्त्रिणौ च यौ भवतोरग्रे प्रतिपादितौ तावत्रागतौ स्तः । मम मिलितौ राजसेवार्थिनौ द्वासप्ततिकलाविदुरौ न्यायनिष्ठौ जैनधर्मस्थौ स्तः । यद्यादेश: स्यात्तदाऽऽनीयेते । राणकादेशात्पुरोहितेन हि तेन सद्य आनीतौ नमस्कारितौ आसनादिप्रतिपत्त्या गौरवितौ । उक्तौ च श्रीलवणप्रसादाद्वीरधवलेन स्वयम्
आकृतिर्गुणसमृद्धिशंसिनी नम्रता कुलविशुद्धिसूचिका । वाक्क्रमः कथितशास्त्रसङ्क्रमः संयमश्चयुवयोर्वयोऽधिकः ॥३॥ श्लाघ्यतां कुलमुपैति पैतृकं स्यान्मनोरतरुः फलेग्रहिः । उन्नमन्ति यशसा सह श्रियः स्वामिनां च पुरुषैर्भवादृशैः ॥४॥ यौवनेऽपि मदनान्न विक्रिया नो धनेऽपि विनयव्यतिक्रमः । दुर्जनेऽपि न मनागनार्जवं केन वामिति नवाकृतिः कृता ।।५।। आवयोस्तु पितृपुत्रयोर्महानाहितः क्षितिभरः पुरगुहा ।। तधुवां सचिवपुङ्गवावहं योक्तुमत्र युगपत्समुत्सहे ॥६॥ येन केन च सुधर्मकर्मणा भूतलेऽत्र सुलभा विभूतयः ।
दुर्लभानि सुकृतानि तानि यैर्लभ्यते पुरुषरत्नसुत्तमम् ।।७।। अथ वस्तुपालः प्राह
देव ! सेवकजनः स गण्यते पुण्यवत्सु गुणवत्सु चाग्रणीः । यः प्रसन्नवदनाम्बुजन्मना स्वामिना मधुरमेवमुच्यते ।।८।। नास्ति तीर्थमिह पार्थिवात्परं यन्मुखाम्बुजविलोकनादपि । नश्यति द्रुतमपायपाताकं सम्पदेति च समीहिता सताम् ॥९॥ सप्रसादवदनस्य भूपतेर्यत्र यत्र विलसन्ति दृष्टयः । तत्र तत्र शुचिता कुलीनता दक्षता सुभगता च गच्छति ॥१०॥ किन्तु विज्ञपयिताऽस्मि किञ्चन स्वामिना तदवधार्यतां हृदा । न्यायनिष्ठुरतरा गिरः सतां श्रोतुमप्यधिकृतिस्तथैव यत् ॥११॥ सा गता शुभमयी जगत्त्रयी देव ! सम्प्रति युगं कलिः पुनः । सेवकेषु न कृतं कृतज्ञता नापि भूपतिषु यत्र दृश्यते ॥१२॥
1. Verses 3-7 occur in कीतिकौमुदी canto III (verses 59-62&64)
D:\sukar-p.pm5\2nd proof