Book Title: Vastupal Prashasti Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
तव बीटकं तदा भक्षितमस्माभिः, इति वदद्भिस्तैर्वीरधवलस्य तटस्थाः प्रहरणैः पातिताः । तेऽपि त्रयो मारवा व्रणशतजर्जराङ्गाः सञ्जाताः । राणवीरधवल ऊपरवटाश्वात्पातितः । ऊपरवटस्तैौरवैः स्वोत्तारके बन्धितः प्रच्छन्नः । रजसान्धं जगत्तदा । राणश्रीवीरधवलो भुवि पातितो भटैरुत्पाट्य लले । तावता पतिता सन्ध्या । निवृत्तं सैन्यद्वयम् । रात्रौ सर्वेऽपि भीमसेनीया वदन्ति । अस्माभिर्वीरधवल: पातितः । ततो मारवैरभिहितं युष्माभिः पातित इति किमभिज्ञानम् । तैरुक्तं किं भवद्भिः पातितः । मारवैरभिदधेऽस्माभिरेव पातितः । ऊपरवटो वदिष्यति । उत्तारकादानीय ऊपरवटो दशितः । तुष्टो भीमसिंहः उक्तवान् शुद्धराजपुत्रेभ्यो दत्तं धनं शतधा फलति । इदमेव प्रमाणम् । रिपुहयहरणं क्षत्रियाणां महान् श्रृंगारः । एवं वार्ताः कुर्वतां भटानां रात्रिर्गता । प्रातर्वीरधवलो व्रणजर्जरोऽपि पटूभूयाक्षैर्दीव्यति । भीमसेनहेरिकैर्गत्वा तत् ज्ञात्वा तत्रोक्तं वीरधवलः कुशली गर्जति । यज्जानीत तत्कुरुत, । भीमसेनाय तन्मत्रिभिर्विज्ञप्तं देव ! अयं बद्धमूलो देशेशः । अनेन विरोधो दुरायतिः । तस्मात्सन्धिः श्रेष्ठः । भीमसेनेनमतं तद्वचनं, परं सङ्ग्रामडम्बरः कृतः । अन्योन्यमपि यावददितौ द्वौतावद्भटेर्मेलः कृतः । ऊपरवराटाश्वो राणाय दापितः । भीमसिंहेन भद्रेश्वरमात्रेण धृतिर्धरणीया, बिरुदानि न पाठनीयानि इति व्यवस्था आसीत् । एवं कृत्वा श्रीवीरधवलो दानं तन्वन् धवलक्ककमागात् । शनैः प्राप्तमर्मप्राणो भीमसिंहमपराध्यन्तं मूलादुच्छेद्य एकवीरां धरित्रीमकरोत् । धवलक्कके राज्यं कुर्वतस्तस्य क्षुभितैः प्रभूतैः परराष्ट्रनृपतिभिः स्वं स्वं दत्तम् । तेन स्वेन सैन्यमेव मेलितम् । चतुर्दशशतानि महाकुलानि राजवंश्यानां राजपुत्राणां मेलितानि । तानि समभोजनवसनभोगवाहनानि तेज:पालस्य शरीरस्थच्छायावत् सहचारीणि समजीवितमरणत्वेन स्थितानि । तद्बलेन सैन्यबलेन च स्वभुजबलेन च सर्वं जीयते ।
इतश्च महीतटाख्यदेशे गोध्रा नाम नगरं यत्र तत्तत्कार्येषु सङ्ग्रामे मृतानां राजपुत्राणामेकोत्तरशतसङ्ख्यानि स्वयंभूलिङ्गानि उदभूवन् । तत्र घूघुलो नाम मण्डलीकः । स गूर्जरधरां समागन्तुकामान् सार्थान्गृह्णाति । राणश्रीवीरधवलस्याज्ञां न मन्यते । तस्मै मन्त्रिभ्यां वस्तुपालतेजःपालाभ्यां भट्टः प्रेषितः । अस्मत्प्रभोराज्ञां मन्यस्व, अन्यथा साङ्गणचामुण्डादीनां मध्ये मिल इति कथापितम् । तच्छ्रवणात्क्रुद्धेन तेनैव भट्टेन सह स्वभट्टः प्रेषितः । तेनागत्य राणश्रीवीरधवलाय कज्जलगृहं शाटिका चेति द्वयं दत्तम् । उक्तं च ममान्तःपुरं सर्वो राजलोक इति नः प्रभुणा ख्यापितम् । राणेन स भट्टः सत्कृत्य प्रहितः । गतः स्वस्थानम् । राणेन भाषिताः सर्वे स्वसैयकाः घूघुलविग्रहाय को बीटकं ग्रहीष्यति ? । कोऽपि नाद्रियते । तदा तेजःपालेन गृहीतम् । चलितः प्रौढसैन्यपरिच्छदः । गतस्तद्देशादर्वाक्भागे कियत्यामपि भुवि स्थित्वा सैन्यं कियदपि स्वल्पमग्रे प्रास्थापयत् । स्वयं महति मेलापके गुप्तस्तस्थौ । अल्पेन सैयेनाग्रे गत्त्वा गोध्रागोकुलानि चालितानि । गोपालाः शरैस्ताडितास्तैरन्तर्गोध्रकं पूत्कृतं गावो ह्रियन्ते कैश्चित् । क्षात्रं धर्मं पुरस्कृत्य धावत इति शब्दश्रुत्या घूघुलो विचिन्तयति नवीनमिदम् केनास्मत्दमागत्य गावो ह्रियन्ते ।
D:\sukar-p.pm5\2nd proof

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269