Book Title: Vastupal Prashasti Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
२२४]
[ सुकृतकीर्त्तिकल्लोलिन्यादिवस्तुपालप्रशस्तिसङ्ग्रहः ॥
एवं विज्ञप्तमपि राणकेनावधीरितमुक्ता एव ते गताः प्रतिभटभटं श्री भीमसेनप्रतीहारम् । भेटितः सः । उक्तो वीरधवलकृतकार्पण्यव्यवहारः । भीमसिंहः । कृतं तदिष्टवृत्तिद्वैगुण्यम् । तैश्चोक्तं देव ! शीघ्रमेव कथापय वीरधवलायास्माद्बलेन यथा— यदि क्षत्रियोऽसि तदा शीघ्रं युद्धायायतेः, अन्यथाऽस्मदीयो भूत्वा जीवेः । प्रेषितो भीमसिंहेन भट्टः । उक्तः समेत्य वीरधवलः । ततो वीरधवलः ससैन्यश्चलितः । भट्टं पुनः प्राहैषीत् । पञ्चग्रामग्रामे युद्धमावयोः, तत्र क्षेत्रं कारयन्नस्मि, शीघ्रमागच्छेरित्याख्यापयत् । सोऽपि तत्र ग्रामे समेतः सबलः । सङ्घटितं सैन्द्वयम् । वर्त्तन्ते सिंहनादाः, नृत्यन्ति पात्राणि, दीयन्ते धनानि । त्रिदिनान्ते युद्धं प्रतिष्ठितमुत्कण्ठिता योधाः । नेदीयानिद्धबाहूनामाहवो हि महामहः । सङ्ग्रामदिनादर्वाक् मन्त्रिवस्तुपालतेज:पालाभ्यां विज्ञप्तः स्वामी । देव ! त्रयो मारवाः सुभटाः त्वया न सङ्गृहीताः। ते परबले मिलिताः । तद्बलेन भीमसिंहो निर्भीर्गर्जति । अवधार्य चरैरपि निवेदितमेव तन्नौ । राणकेनोक्तं यदस्ति तदस्तु किं भयम् ।
जयो वा मृत्युर्वा युधि भुजभृतां कः परिभवः ।
मन्त्रिणा ज्यायसा उक्तं स्वामिन् ! कार्मुककरे देवे के परे पुरोलक्षा अपि ।
कोलः केलिमलङ्करोतु करिणः क्रीडन्तु कान्तासखाः कासारेषु च कासराः सरभसं गर्जन्त्विह स्वेच्छया ।
अभ्यस्यन्तु भयोज्झिताश्च हरिणा भूयोऽपि झम्पागतिं कान्तारान्तरसञ्जरव्यसनवान्यावद्धि कण्ठीरवः ॥२८॥
कण्ठीरवे तु टे कुण्ठाः सर्वे वन्याः । अन्यच्च प्रभो ! अस्मदीयसैन्ये डोडीयावंशीयो जेहुलः, चौलुक्यः सोमवर्मा, गुलकुल्यः क्षेत्रवर्माऽस्ति । देवस्तु किं वर्ण्यते कालार्जुनः । एवं वार्त्तासु वर्त्तमानासु द्वाःस्थः पत्ये व्यजिज्ञपत् । देव पुरुषो द्वारि वारितोऽस्ति, कस्तस्यादेशः । भ्रूसंज्ञया राणकस्तममोचयत् । मध्यमागत्य स उवाच । देव ! सामन्तपालानन्तपालत्रिलोकसिंहैस्त्वत्त्यक्तैर्भीमसिंहमाश्रितैः कथापितमास्ते । देव ! त्रिभिर्लक्षैर्ये भटास्त्वया स्थापिता भवन्ति तैरात्मानं रक्षेः । प्रातः कुमार्यां आरेण्यां प्रथमं त्वामेव एष्यामः । इति श्रुत्वा हृष्टेण राणकेन ससत्कारं स प्रैषि कथापितं च । एते वयमागता एव, प्रातर्भवद्भिरपि ढौक्यम् । सर्वेषामपि तत्रैव ज्ञास्यते भुजसौष्ठवम् । गतस्तत्र सः । प्रातर्मिलितं सैन्यद्वयं वादितानि रणतूर्याणि । अङ्गेषु भटानां वर्माणि न ममुः । दत्तानि दानानि । तैस्तु त्रिभिर्मारवैरात्मीयं वर्षलभ्यं लक्षत्रयं भीमसिंहात्सद्यो लात्वाऽर्थिभ्यो ददे । स्वयमश्वेष्वारूढाः । प्रवर्त्तन्ते प्रहाराः । उपस्थितमान्ध्यं शस्त्रैः पतन्ति शराः कृतान्तदूताभाः । आरूढं प्रहरमात्रमहः । सावधानो वीरधवलः । दत्तावधाना मन्त्र्यादयो रक्षकाः । अत्रान्तरे आगतास्ते मरुवीराः । भाषितः स्वमुखेन वीरधवलः । अयं देव इमे वयम् । सावधनीभूय रक्षात्मानम् । त्वाद्योधा अपि त्वां रक्षन्तु । वीरधवलेनाप्युक्तं किमत्र विकत्थध्वे । क्रिययैव दो: स्थाम प्रकाश्यताम् । एवमुक्तिप्रत्युक्तौ लग्नं युद्धम् । तत्रापरेष्वपि तटस्थेषु रक्षत्सु तैर्भल्लत्रयं धीरवीरधवलभाले लगितम् । एवं त्वां हन्मः, परमेकं
D:\sukar-p.pm5\ 2nd proof

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269