Book Title: Vastupal Prashasti Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 214
________________ [१९३ १४-११३ ३९-४२ १०-१४२ १३-७८ ४६-४३ ५-११२ १२३-२० १२-९१ १५६-२५ १७७-२८ २७-३३ ८-१३० ८-१३७ १७-१३१ ४४-९ ३-८१ २४-९२ परिशिष्टम् [ २ ] वस्तुपालप्रशस्तिसङ्ग्रहपद्यानुक्रमणिका ॥] देवि ! त्वर्जितजित ८-१३८ | नाभूवन् कति नाम देवि ! प्रकाशयति ५-१३८ | नाभेयं नेमिनाथं देवी सरोजासनसम्भवा ३९-९३ नित्यं शत्रुञ्जयाद्रौ देशोऽरण्यप्रदेशो ८०-१४ नियोगिनागेषु नरेश्वराणां दोषोन्मुद्रणमुद्रितेऽपि १६०-२५ निरीन्द्रग्रामे वोडाख्यद्वारे यत् किल ९८-४७ निर्माप्याऽऽदिजिनेन्द्र नीता वशं विषम[ध] नीलनीरदकदम्बकधनमनवरतक्षितीन्द्र ५८-१२८ ३४-९३ नृणां यत्पदपद्ययोधन्धुक-ध्रुव-भटादयधन्यः स वीरधवलः २८-४१ नृत्यन्त्या व्योमरने धराधीशपुरोधसा नेत्राणाममृताञ्जनं २०-१२३ धर्मध्यानमना मनोरथमयं १२-१३५ नेवोष्ठसम्पुटविपाटनया धर्मविधाने भुवन नैपथ्यैरतिथीभवत्पृथु११-९१ नो चेद् यशांसि धर्मस्थानमिदं विलोक्य ८३-४६ धर्मस्थानाङ्कितामुर्वी न्यस्यावश्यं शिरसि धर्मोचितीं रुचितकाम न्यासं व्यातनुतां ३४-१३२ धात्रीधुरीणभुजनिर्जित १५-५ [प] धाम्नां धाम कुमार ७४-१३ | पत्नी तस्याजायताधाम्नि स्वर्धामशैलं १२४-२० पत्युर्नदीनामिव धाराधीशे विन्ध्यवर्मण्य ३६-१२५ पदं विजयसम्पदाधारावर्ष सुतोऽयं ४०-९३ पद्मा पद्ममपास्य धीराः सत्त्वमुशन्ति १-११२ पद्माभिरामहस्तेन [न] पद्माभिरामहस्तेन न किं स हरितुल्यता पन्था ग्रन्थाटवीनां ८१-१४ न कृतं सुकृतं १-१३९ पन्थानमेको न न यस्य लक्ष्मीपति परद्रव्येष्वदत्तेषु ११-५० न वदति परुषा ५७-१२८ परमपदपुराग्रद्वारभूतो नगराख्ये महास्थाने ४४-४२ पर्यणैषीदसौ सीतानताशेषद्वेषिक्षितिप ७९-१४ पव्वर्मेव सचिवः स नभस्य निर्वृष्टाः २५-३७ पञ्च पौषधसालाश्च नम्रारीन्दुमुखीमुखेन्दु २१-६ पाग्वाटान्वयमण्डनैकनरनारायणानन्दो ४०-१३३ पाण्ड्यः पाखण्डिवेषं नागेन्द्रगच्छमुकुटा ३२-१३२ | पातालमूले पिहितांशु ४-११२ २०-४० ६६-१२ ४३-९ १४२-२३ १८-३२ १५२-२४ २०-९१ ४-१३९ ३-१११ ९-९० ६३-४४ ५०-९५ २६-६ ४३-६० D:\sukar-p.pm5\2nd proof

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269