Book Title: Vastupal Prashasti Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 209
________________ १८८ ] अर्हस्तनोतु भुवनाद्भुतअवञ्चयन्नाशु कृपाणपातं असावाशाराजं शुचि असौ कीर्तीः स्वका असौ भुवनपालस्य अस्ति प्रशस्ताचरण अस्ति स्वस्तिनिकेतनं अस्थापयत् स्थिरमति: अस्मद्गोत्रैकमित्रं अस्मिन्नाभिभुवः अस्मिन्नुन्नतवेश्मअस्य त्रिक्रमविक्रमस्य अहङ्कृतिलतायुधं [ आ ] आकृष्टे कमलाकुलस्य आगो यद्वसुसुवारिआजन्मत्रासहेतुश्रमआजन्मोपशमामृतैकआत्मा त्वं जगतः आदिमः प्रशममन्दिरं आदेशं देव ! यद्येवं आद्येनाप्यपवर्जनेन आनन्दामरचन्द्रसूरि आनन्दा - मसूरी आनन्दचन्द्रा-ऽमरचन्द्रसूरी आनन्दाय सुदर्शनाआपपे प्रसृतिसम्भ्रमेण आयाताः कति नैव आयुर्वायुहतोर्मित् आशाभ्यो नवपुष्प आशाराज इति आशाराजः शस्य आशाराजस्य पितुः [ सुकृतकीर्त्तिकल्लोलिन्यादिवस्तुपालप्रशस्तिसङ्ग्रहः ॥ १८- ५१ १- ११७ | आश्चर्य वसुवृष्टिभिः आसीच्चण्डपमण्डिता २३-५८ ६९-९७ १६-५ ६-११२ १४१ - २३ ६१-४४ १-१२१ ४९-९४ ६३-६२ इतरगुणकथायाः १३२-२२ | इतश्चौलुक्यवीराणां १६६-२६ १३-५ ५३-१० २-१३६ १६-११३ १००-४७ आसीदीशो दोष्मपदाआस्ते तस्य सुधा आस्यं कस्य न वीक्षितं आहडस्तदजनि १३- ८२ १७- ५१ ६८-१२ | इन्दुबिन्दुरपां सुरेश्वर४-१३६ | इन्दुर्निन्दति कौमुदी८- ७८ | | इन्दुर्बिन्दुरपां सुरेश्वर४१-१२६ | इमां समयवैषम्याद् १५३-२५ १६१-२६ २६-३३ १०७-१८ २१-४० ९७-४७ ६८-६३ इमामकृत सद्गुरो६-८१ | इयमनुपमदेवी दिव्यइह तेजपालसचिवो इह वालिगसुत इह वालिगसुत५-५५ इहैवाष्टापदोद्धारं ३०-५८ ५- ७५ ईदृग् रूपगुरूपदेश D:\sukar-p.pm5\ 2nd proof [3] इत्थं श्रीवस्तुपालः इत्यन्तः स्मितवस्तुपाल इत्युक्त्वा प्रीतिपूर्णाय इत्युक्त्वा मम पञ्चविंशति इदं सदा सोदर इन्दुः पत्रावलम्बं इन्दुः पत्रावलम्बं [ई] [ उ ] उत्कर्षप्रगुणां गुणा उत्फुल्लमल्लीप्रति उत्सेकितोत्सूत्रनिरूपणाउदग्रतेजसुकृतैक ११६-१९ ९-१३५ २०-५ ६-६८ २५-९२ ९-१३७ ६९-६३ ५१-६१ ६७-६३ २१-९२ १५८- २५ १७-३१ ७-८८ ११-६६ १२८-२१ १५-३७ १७८- २८ ५४-९५ ७-७५ १-७६ १-७८ ६५-४४ १६२-२६ ४५-६० ५४ - १२७ १७-१२० १०-४०

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269