Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
द्वितीयं पर्व-प्रथमः सर्गः प्रमृज्य गोशीर्षचन्दनमुपलिप्य केशपाशझै रचितपुष्पगर्भकेशपाशो दिव्यवाससी परिधाय माणिक्यस्वर्णमुकुटं मूर्धनि निवेशयामास । हार-केयूरादीनि भूषणान्यङ्गेषु निवेश्य रल-काञ्चन-वस्त्रादीन्यर्थिभ्यः प्रदाय नरशतोद्वाह्यां शिबिकामारुरोह नृपः । श्वेतच्छत्र-चामरविराजितो, बन्दितूर्यादितुमुलध्वनिपूर्वकं नृप-सामन्तादिपरिवृतः, पुरःस्थेन पुत्रेण शोभितः, सम्पूर्णपात्रकुम्भाभिः पुरस्त्रीभिर्यथाक्रमं पदे पदे क्रियमाणानि मङ्गलानि निरीक्षमाणो, मञ्च-पताका-मालादिशोभिते यक्षकर्दमपङ्किले राजमार्गे वारस्त्रीभिः कृतमारात्रिकमङ्गलं गृह्णन् पौरैरदृष्टपूर्ववद् दूरादुद्ग्रीवैरवलोक्यमानो लोकसमूहैरनुस्रियमाणोऽरिन्दमाचार्याधिष्ठितमुद्यानं प्राप ।
तत्र शिबिकातोऽवरुह्य पादाभ्यामुद्यानं प्रविश्याऽङ्गादाभरणानि माल्यादीनि च निरस्याऽऽचार्यवामपार्श्वस्थश्चैत्यवन्दनां विधायाऽऽचार्यदत्तं रजोहरणादि गृहीतवान् । ततो नृपः "सकलं सावद्ययोगं प्रत्याख्यामी"त्यदीरयन पञ्चभिर्मष्टिभिः केशानुत्पाट्य प्रदक्षिणात्रयपूर्वकं गुरुवन्दनां विधाय स्थितवान् ।
ततो गुरुर्धर्मदेशनां विदधे-"अस्मिन् संसारे मानुष्यं जन्म कथञ्चित् प्राप्यते । तत्राऽपि बोधिबीजं परिव्रज्या च पुण्यत एवोपलभ्यते। तावदेव भविनां भवभीर्यावद् व्रतं न गृह्यते । उदिते हि सूर्ये न तमोभयम् । व्रतेन ह्यारोग्य-रूप-लावण्य-दीर्घायुष्यराजत्व-चक्रवर्तित्व-देवत्व-देवेन्द्रत्व-सिद्धत्व-तीर्थकरत्वादि सर्वमेव प्राप्यते । एकाहमपि प्रव्रज्यापरिपालको मोक्षानवाप्तावपि स्वर्ग प्राप्नोत्येव । यश्च प्रव्रज्या चिरं पालयति, तस्य किमु वक्तव्यम् ?" एवं देशनां विधायाऽरिन्दमाचार्योऽन्यत्र विजहार ।
ततः स विमलवाहनोऽपि छायेव गुरुणा सह पुर-ग्रामादिषु विजहार। ईर्यापण्डित: स लोकाक्रान्ते सूर्यकरपवित्रे पथि जन्तुरक्षाकृते युगमात्रदत्तदृष्टिर्जगाम । तथा भाषासमितिज्ञ: स निरवद्यां मितां
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सार्वजनीनां वाचमुवाच । एषणानिपुणश्च स पारणेष द्विचत्वारिंशता भिक्षादोषैरदूषितं पिण्डमग्रहीत् । आदाननिक्षेपसमितिज्ञश्च स आसनादीनि संवीक्ष्य यत्नतः प्रतिलेख्य चाऽग्रहीन्यक्षिपच्च । तथा प्राणिदयालुः स निर्जन्तुभूमौ कफ-मूत्र-मलादीन्युत्ससर्ज । तथा गुणान्वितः स निर्विकल्पं समताप्रतिष्ठितं मन आत्मारामं व्यघात् । स संज्ञादिपरिहारेण प्रायो मौनेन तस्थौ । अविचलं च कायोत्सर्ग चकार । एवं शयनासनादिषु चेष्टानियममनुपालयन् स महासत्त्वश्चारित्रगात्रस्य जननरक्षणशोधनैः कृत्वा मातृभूताः पञ्चसमितीस्तिस्रो गुप्तीश्चाऽधारयत् ।
क्षुधार्तोऽप्येषणामविलङ्घयन् यात्रामात्रोद्यतोऽचरत् । पिपासितश्च पथिस्थोऽपि न शीतोदकं, किन्तु प्रासुकोदकमेव जग्राह । शीतार्तोऽपि च त्वग्वस्त्रत्राणवर्जितोऽकल्प्यं वासो न जग्राह । अग्नि च नाऽसेवत । धर्मात्तोऽपि चोष्णं नाऽनिन्दत्, छायां च नैच्छत् । वीजनं स्नानं गात्राद्यभिषेकाद्यपि च नाऽकरोत् । दंशाद्यैर्दष्टोऽपि चोपेक्षयाऽस्थात् । तेषां निरासादि नाऽकरोत् । स नाग्न्यबाधितो लाभा-ऽलाभविचित्रता जानन् वासो नेयेष । तथा स धर्ममतिः कदाऽप्यप्रीति न चक्रे । सदा स्वास्थ्यमेवाऽधिशिश्रिये । मोक्षद्वारार्गलाभूताः स्त्रियश्च कदाचिदपि नाऽचिन्तयत् ।
विविधाभिग्रहैर्युतः सोऽनियतस्थाय्येकोऽपि चाँ चक्रे । निःस्पृहोऽभयश्च स इष्टा-ऽनिष्टान् सर्वानेवोपसर्गान् सेहे । शुभाऽशुभायां शय्यायां प्रातस्त्याज्येति चिन्तयन्नरक्तद्विष्टः सुखा-ऽसुखे विषेहे। केनचिदाक्रुष्टोऽपि तं नाऽक्रोशत् । प्रत्युताऽऽक्रोष्टर्युपकारितामेव मेने । हन्यमानोऽपि न प्रतिजघान । याचनां न चकार, गृहवासं च नैच्छत् । परस्मात् परार्थं स्वार्थं वाऽन्नादिकं न लेभे । लाभे वा नाऽतुव्यत् । अलाभे च परं नाऽनिन्दत् । रोगेभ्यश्च नोद्विग्नोऽभूत्,
२ त्रिपभा-२

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67