Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१०९
तृतीयं पर्व-षष्ठः सर्गः सूत्रयन् । प्रभोर्देशनान्ते च गणधरो दत्तो धर्मदेशनां विदधे । तदन्ते च प्रभुं नमस्कृत्य सुरादयः स्वं स्वं धाम ययुः ।
तत्तीर्थे च समुत्पन्ने हंसवाहनो दक्षिणे चक्रं वामे च भुजे मुद्गरं दधानो विजयो यक्षः, हंसवाहना पीताङ्गी दक्षिणौ बाहू खड्गमुद्गरधारिणौ वामौ च फलक-परशुधारिणौ दधाना भृकुटी देवी च शासनदेवते प्रभोः सन्निहिते अभूताम् । ततश्चन्द्रप्रभप्रभुः सपरिवारश्चन्द्रो गगनमिव भुवं विजहार ।
तदानीं च प्रभोः परिवारे साधूनां सार्धा द्विलक्षी, साध्वीनां साशीतिसहस्रा लक्षत्रयी, पूर्विणां द्वे सहस्रे, अवधिमतामशीतिशतं, मनःपर्ययिणां च तावदेव, केवलज्ञानिनां दश सहस्राणि, जातवैक्रियलब्धीनां चतुर्दश सहस्राणि, वादलब्धिमतां सप्तसहस्री षट्शतानि च, श्रावकाणां सार्धलक्षद्वयं, श्राविकाणां नवभिः सहस्रन्यूँनं लक्षपञ्चकमभवन् । __अथ प्रभुस्त्रिमासोनं चतुर्विशत्यङ्गवर्जितं पूर्वलक्षं विहत्य सम्मेताद्रिमुपेत्य मुनिसहस्रेण सममनशनं प्रपेदे । मासान्ते सर्वयोगनिरोधपूर्वकनिष्कम्पध्यानमास्थितः क्षीणसर्वकर्मा भाद्रपदकृष्णसप्तम्यां श्रवणस्थे चन्द्रे तैर्मुनिभिः समं परमं धाम जगाम प्रभुः ।
तदेवं प्रभोः कौमारे सार्धपूर्वलक्षद्वयं, राज्ये चतुर्विशत्यङ्गसंयुताः सार्धाः षट् पूर्वलक्षाः, व्रते च चतुर्विशत्यङ्गहीनं पूर्वलक्षमिति दश पूर्वलक्षाणि चन्द्रप्रभजिनस्याऽऽयुः । सुपार्श्वजिननिर्वाणाच्च सागरोपमकोटीनां नवसु शतेषु गतेषु चन्द्रप्रभप्रभुनिर्वृतिरभूत् । शक्राश्च प्रभोर्मुनीनां चाऽग्निसंस्कारं विधाय विधिवद् यथापूर्व त्रिदिवं प्रपेदिरे ॥ ६॥ इति तृतीयपर्वणि श्रीचन्द्रप्रभस्वामिचरितवर्णनात्मकः
षष्ठः सर्गः ॥६॥
सप्तमः सर्गः
श्रीसुविधिनाथचरित्रम् दुर्विधानां सुविधिकृत्सुविधिः सुविधिर्जिनः । भव्यानां सद्धियै भूयाद् रामा-सुग्रीवनन्दनः ॥ १ ॥
अथ पुष्करद्वीपार्धे प्राग्विदेहेषु पुष्कले क्षेत्रे पुष्कलावत्यां विजये पुण्डरीकिण्यां नगर्यामाजन्मस्वीकृतधर्मो महापद्मो नाम नृपो बभूव । स च न्यायेन प्रजाः पालयन् श्रावकधर्मनिरतो भवपारं यियासुर्जगन्नन्दमुनेः पुरः परिव्रज्यां जग्राह । दृढं व्रतं पालयंश्चैकावल्यादिभिस्तपोभिः कतिपयैः स्थानकैच तीर्थकृन्नामकर्मोपार्जितवान् । इत्थं च क्षीणायुर्वैजयन्ते विमाने महद्धिकोऽमरोऽभवत् ।
इतश्च जम्बूद्वीपे भरतार्धे दक्षिणे सर्वत: समृद्धायां काकन्द्यां नगर्यामव्याहताज्ञो नीतिमान् ख्यातकीर्तिः सुग्रीवो नाम नृप आसीत्। तस्य चाऽमलैर्गुणैरभिरामाया रामाया: पल्याः कुक्षौ महापद्मजीवस्त्रयस्त्रिंशत्सागरोपममायुः पूरयित्वा फाल्गुनकृष्णनवम्यां मूलस्थे चन्द्रे वैजयन्ताच्च्युत्वाऽवातरत् । देवी च तदानीं रात्रौ सुखसुप्ता निशाशेषे मुखे प्रविशतश्चतुर्दश महास्वप्नान् दृष्टवती । पूर्णे च समये सा देवी मार्गशीर्षकृष्णपञ्चम्यां मूलस्थे चन्द्रे श्वेतवर्णं मकरात पुत्ररत्नमसूत ।
ततश्च दिक्कुमार्यो भोगकरादयः समेत्य यथाविधि सूतिकर्माणि चक्रुः । शक्रश्च समेत्य प्रभुं मेरौ नीत्वा तत्र यथाविधि यथापूर्व सर्वैरिन्द्रादिभिः सह प्रभोः स्नात्रं विधाय वस्त्रादिभिः पूजामारात्रिकं

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67