Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 62
________________ तृतीयं पर्व-सप्तमः सर्गः च कृत्वा भक्त्या स्तुत्वा ततो नीत्वा रामास्वामिनीपावें मुक्त्वा निजस्थानं ययौ । पितरौ च शुभे दिने समहोत्सवम्-"अस्मिन् गर्भस्थे जननी सर्वविधिषु कुशलाऽभूदिति पुष्पदोहदतश्चाऽस्य दन्तोद्गमोऽभू"दिति च तस्य प्रभोः सुविधिरिति पुष्पदन्त इति च नामद्वयमकरोत् । जन्मतः प्रभृति च वयोऽनुरूपं क्रमशो वर्धमानः प्रभुयौवनं प्राप्य धनुःशतोच्चः पित्रोरनुरोधतो राजकन्या: परिणिन्ये । जन्मत: पूर्वपञ्चाशत्सहस्रयां गतायां च पितृदाक्षिण्याद् राज्यभारमुपाददे । साष्टाविंशतिपूर्वाङ्गं तावन्तं कालं च साम्राज्यं पालयामास । ततो लोकान्तिकदेवैर्बोधितो व्रतेच्छुर्भगवान् वार्षिकदानं प्रदाय वासवैः कृतदीक्षाभिषेकः सूरप्रभा नाम शिबिकामारुह्य सुराऽसुरादिभिरनुसृतः सहस्राम्रवणं प्राप । मार्गकृष्णषष्ठयां मूलस्थे चन्द्रेऽपराह्ने कृतषष्ठो नृपसहस्रेण सहैव प्रव्रज्यामाददे । द्वितीयदिने च श्वेतपुरे पुरे पुष्पनृपगृहे परमान्नेन पारणं चकार । तदा च देवा वसुधारादिपञ्चकं नृपश्च स्वामिपादस्थाने रत्नपीठं विदधुः । ___ तत: प्रभुर्यथाविधि चतुर्मासी यावद् विहृत्य सहस्राम्रवणमागत्य बिल्ववृक्षमूले प्रतिमाधरस्तस्थौ । क्षपकश्रेणिमारूढस्य च तस्याऽपूर्वकरणक्रमेण कार्तिकशुक्लतृतीयायां मूलस्थे चन्द्रे उज्ज्वलं केवलमुत्पन्नम् । ततो देवैः कृते समवसरणे यथाविधि रत्नसिंहासनमध्यास्य शक्रेण स्तुतो भगवान् धर्मदेशनां प्रारेभे-“अयं भवोऽनन्तदुःखनिधानम् । तस्य च विषस्य महासर्प इवाऽऽस्रवः प्रभवः । मनो-वाक्-कायकर्माणि योगाः । यतश्च ते जन्तूनां शुभाशुभं कर्माऽऽस्त्रवन्ति, ततस्ते आस्रवाः कथिताः । मनश्च मैत्र्यादिभावनाभावितं शुभं, विपरीतं चाऽशुभं कर्म सूते । श्रुतज्ञानाश्रितं सत्यं वचश्च शुभं, विपरीतं चाऽशुभं कर्म सूते । सुगुप्तेन शरीरेण च देही शुभं, त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सततारम्भवता जन्तुघातकेन चाऽशुभं कर्म चिनुते । कषाया विषया योगाः प्रमादा-ऽविरती मिथ्यात्वमार्त्त-रौद्रध्याने चाऽशुभकर्महेतवः । तथा च यः कर्मपुद्गलादानहेतुः स आस्रवः ।। कर्माणि च ज्ञानावरणीयादिभेदादष्टधा । ज्ञान-दर्शनयोस्तद्धेतूनां च विघ्न-निह्नव-पैशुन्या-ऽऽशातना-घात-मत्सरा आवारका आस्रवाः । तथा देवपूजा, गुरूपासना, पात्रदानं, दया, क्षमा, सरागसंयमो देशसंयमोऽकामनिर्जरा, शौचं, बालतपश्च सद्वेद्यस्याऽऽस्रवाः । असद्वेद्यस्य च स्वा-ऽन्यो-भयस्था दुःख-शोक-वध-तापा-ऽऽक्रन्दन-परिदेवनान्यास्रवाः । वीतरागे श्रुते सङ्घ धर्मे सर्वदेवेषु चाऽवर्णवादिता, तीव्रमिथ्यात्वपरिणामः, सर्वज्ञसिद्धि-देवापह्नवो, धार्मिकदूषणमुन्मार्गदेशनाऽनाग्रहोऽसंयतपूजनमसमीक्षितकारित्वं गुर्वाद्यवमाननादयश्च दृष्टिमोहस्याऽऽस्रवाः । कषायोदयत आत्मनस्तीव्रः परिणामश्चारित्रमोहनीयस्याऽऽश्रवः । हासस्य चोत्प्रासनं, सकन्दर्पोपहासो, हासशीलता, बहुप्रलापो, दैन्योक्तिश्चाऽऽस्रवाः । रतेश्चाऽङ्गोपाङ्गादिदर्शनौत्सुक्यं चित्रे रमणखेलने, परचित्तावर्जनं चाऽऽस्रवाः । अरतेश्चाऽसूया, पापशीलता, पररतिनाशनमकुशलप्रोत्साहनं चाऽऽस्रवाः। भयस्य च स्वयं भयपरिणामः, परेषां भापनं, त्रासनं, निर्दयत्वं चाऽऽस्रवाः । शोकस्य च परशोकोत्पादनं, स्वशोकोत्पाद-शोचने रोदनादिप्रवृत्तिश्चाऽऽस्रवाः । जगप्सायाश्च सपरिवाद-जगप्सने सदाचारजुगुप्सा चाऽऽस्रवाः । स्त्रीवेदस्य चेा-विषयगायें, मृषावादोऽतिवक्रता, परदारप्रसक्तिश्चाऽऽस्रवाः । पुंवेदस्य च स्वदारमात्रसन्तोषोऽनीा , मन्दकषायताऽवक्राचारशीलता चाऽऽस्त्रवाः। षण्ढवेदस्य च स्त्री-पंसा-ऽनङ्गसेवोनकषायास्तीवकामता, पाखण्डस्त्रीव्रतभ्रंशश्चाऽऽश्रवाः । चारित्रमोहनीयस्य च साधूनां गर्हणा, धर्मोन्मुखानां विघ्नकारिता, मधुमांसादिविरतानामविरत्यभिवर्णनं, विरता-ऽविरतानां मुहुरन्तराय

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67