Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 64
________________ तृतीयं पर्व-सप्तमः सर्गः ११५ ततो निर्वाणसमयं ज्ञात्वा सम्मेताद्रिं गत्वा मुनिसहस्रेण सममनशनं प्रपन्नो मासान्ते भाद्रपदे कृष्णनवम्यां मूलस्थे चन्द्रे शैलेशीध्यानलीन: प्रभुस्तैर्मुनिभिः सममव्ययं पदं प्राप । तदेवं प्रभोः कौमारे पूर्वलक्षार्ध, राज्ये चाऽष्टाविंशत्याऽङ्गैर्युक्तं पूर्वलक्षार्धं, व्रतेऽष्टाविंशत्यङ्गहीनं पूर्वलक्षमिति पूर्वलक्षे द्वे आयुः सुविधिस्वामिनोऽभवत् । श्रीचन्द्रप्रभजिननिर्वाणाच्च सागरोपमकोटीनां नवतौ गतायां सुविधिस्वामिनिर्वृतिरभूत् । शक्राश्च विधिवदर्हतो मुनीनां चाऽग्निसंस्कारं विधाय निर्वाणमहिमानं कृत्वा स्वं स्वं धाम ययुः। ___ततः सुविधिस्वामिनिष्णात् कियत्यपि काले गते हुण्डावसर्पिणीदोषात् साधूच्छेदो जातः । अज्ञाश्च स्थविर श्रावकान् धर्ममपृच्छन् । तथा तेषां श्रावकोचितामर्थपूजां विदधिरे । पूजया च जातगर्द्धास्ते श्रावकास्तत्क्षणं शास्त्राण्यासूत्र्य विविधानि महाफलानि दानान्याचक्षिरे । ते गृध्नवोऽन्वहमत्र चाऽमुत्र च निश्चितं महाफलं कन्यादानादिकं व्याचख्युः । दानस्योचितं पात्रं स्वमपात्रं चाऽपरमूचुः । निर्वक्षे देशे एरण्डस्येव च ते वञ्चका लोकानां गुरुतामीयुः । एवमाशीतलस्वामितीर्थं तीर्थोच्छेदो जज्ञे । आशान्तिजिनेशं च मिथ्यात्वमभूत् । एवमन्येष्वपि षट्सु जिनान्तरेष्वभूत् । तीर्थप्रणाशाच्च तेषु मिथ्यादृशामस्खलितः प्रचारोऽभवत् ॥ ७ ॥ इति तृतीयपर्वणि श्रीसुविधिस्वामिचरितवर्णनात्मकः सप्तमः सर्गः ॥७॥ अष्टमः सर्गः श्रीशीतलनाथचरित्रम् भवोग्रतापतप्तानां मुक्तिशीतोपचारतः । शीतल: शीतलो जीयाद् नन्दा-दृढरथात्मजः ॥ १ ॥ अथ पुष्करद्वीपार्धे प्राग्विदेहेषु वत्साख्ये विजये सुसीमायां नगर्यामलध्यशासनो धर्मपरायणः करुणापर: पद्मोत्तराख्यो नृपो बभूव । स च संसारवासविरक्तः प्राज्यमपि राज्यमुत्सृज्य स्रस्ताघसूरिपादान्ते प्रव्रज्यामुपाददे । तथा निरतीचारं व्रतं पालयन् आगमोदितैः स्थानकैस्तीर्थकृन्नामकर्मोपाय॑ तपोभिः सकलं जन्माऽतीत्य प्राणतेश्वरोऽभवत् । इतश्च जम्बूद्वीपे भरतक्षेत्रे प्राकारादिशोभिते समृद्धिप्रचुरे भद्रिलपुरे सकलभूपालनमस्कृतो ज्ञानी दानी च दृढरथो नाम नृपो बभूव । तस्य च सर्वसतीशिरोमणिभूतायाः सर्वसामुद्रिकलक्षणलक्षिताया: नन्दानाम्न्याः पत्न्याः कुक्षौ विंशतिसागरोपममायुः पूरयित्वा पद्मोत्तरजीवो वैशाखकृष्णषष्ठ्यां पूर्वाषाढास्थिते चन्द्रेऽवातरत् । तदानीं च नन्दादेवी तीर्थकृज्जन्मसूचकांश्चतुर्दश महास्वप्नान् दृष्टवती। पूर्णे च समये माघकृष्णद्वादश्यां पूर्वाषाढास्थे चन्द्रे स्वर्णवर्ण श्रीवत्साकं पुत्ररत्नं सुषुवे । तदा च षट्पञ्चाशद् दिक्कुमार्यः समेत्य सूतिकर्म चक्रुः । शक्रश्च स्वामिनं मेरुमुपनीय सर्वैरेवेन्द्रादिभिः सह प्रभोः स्नात्रादि विधाय

Loading...

Page Navigation
1 ... 62 63 64 65 66 67