Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 65
________________ तृतीयं पर्व-अष्टमः सर्गः ११७ नन्दापार्श्वे यथापूर्वममुञ्चत् । दृढरथश्चाऽपि समहोत्सवम् -"तस्मिन् गर्भस्थे राज्ञः सन्तप्तमप्यङ्ग नन्दास्पर्शेन शीतलमभू"दिति तस्य शीतल इति नामाऽकरोत् । दिव्यधात्रीभिः पाल्यमानश्च प्रभुः क्रमेण शैशवमुल्लङ्घ्य यौवनं प्राप्तो नवतिधन्वोच्चो विषयविरक्तोऽपि पितृप्रार्थितो राजकन्या: परिणिनाय । तथा पूर्वसहस्राणां पञ्चविंशतौ गतायां पितृदाक्षिण्याद् राज्यभारमुपादाय पञ्चाशत् पूर्वसहस्रा यावत् प्रजाः पालयामास । अथ प्रभुः संसारोद्विग्नो लोकान्तिकामरैस्तीर्थप्रवर्तनाय प्रार्थितो वार्षिकदानं प्रदाय वासवैः कृतदीक्षाभिषेकश्चन्द्रप्रभां शिबिकामारुरोह । सुरा-ऽसुरादिभिरन्वीयमानः सहस्राम्रवणं प्राप्य भूषणादिकं परित्यज्य कृतषष्ठो नृपसहस्रेण समं प्रव्रज्यामुपाददे । द्वितीयदिवसे च रिष्टपुरे पुनर्वसुनृपगृहे परमान्नेन पारणं विधाय परीषहान् सहमानश्छद्मस्थस्त्रीन् मासान् महीं विजहार । पुनः सहस्राम्रवणं प्राप्य प्लक्षतरुतले प्रतिमास्थितो द्वितीयं शुक्लध्यानं प्रपन्नो भगवान् रिपूनिव घातिकर्माण्युदमूमुलत् । ततश्च शीतलप्रभोः पौषकृष्णचतुर्दश्यां पूर्वाषाढास्थे चन्द्रे समुज्ज्वलं केवलमुत्पन्नम् । ___ तत: स्वामी देवैर्विहिते समवसरणे यथाविधि प्रविश्य सिंहासनमध्यास्य सर्वेषु सुरादिषु यथास्थानमुपविष्टेषु शक्रस्तुतो मधुरया गिरा धर्मदेशनां प्रारेभे-"संसारे सर्वं क्षणिकं नानादुःखनिबन्धनं च तस्माद् मोक्षाय यतितव्यम् । मोक्षश्च संवराद् भवति । सर्वात्रवनिरोधरूप: संवरश्च द्रव्य-भावभेदाद् द्विविधः । तत्र कर्मपुद्गलादानच्छेदो द्रव्यसंवरः, भवहेतुक्रियात्यागश्च भावसंवरः । तथा येनोपायेन य आस्रवो निरुध्यते, तन्निरोधाय स एव योजनीयः । तत्र क्षमा-मार्दवा-ऽऽर्जवा-उनीहाभिः क्रमशः क्रोध-मानमाया-लोभान् रुन्ध्यात् । विषसन्निभान् विषयांश्चाऽखण्डेन संयमेन ११८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः निराकुर्यात् । तिसृभिर्गुप्तिभिर्योगान्, अप्रमादतः प्रमादान्, सावद्ययोगप्रत्याख्यानेनाऽविरति, सद्दर्शनेन मिथ्यात्वं, चेतसः शुभस्थिरतयाऽऽर्तरौद्रध्याने च संवरार्थं कृतोद्यमः साधयेत् । तदेवमास्रवद्वारेषु योगादिषु सर्वतो निरुद्धेषु गृहे इव संवरशालिनि जीवे कर्मद्रव्यप्रवेशो न भवति । संवरादास्रवद्वारनिरोध: क्षान्त्यादिभेदाद् बहुधा प्रतिपादितः। तत्र मिथ्यात्वानुदयाद् मिथ्यात्वसंवरः। देशविरत्यादावविरतिसंवरः । अप्रमत्तसंयतादौ प्रमादसंवरः । प्रशान्तक्षीणमोहादौ कषायसंवरः । अयोग्याख्यकेवलिनि योगसंवरश्च जायते। तदेवं संवरेण यानपात्रेण सुधीर्भवाम्बुधेरन्तं व्रजेत्"। प्रभोश्चैतया देशनया प्रबुद्धा बहवो जना दीक्षां प्रतिपेदिरे, कियन्तश्च श्रावकतां प्रपन्नाः । प्रभोर्देशनान्ते चाऽऽनन्दादिष्वेकाशीतौ गणभृत्स्वानन्दो देशनां विदधे । तदन्ते च सुरादयो जगद्गुरुं नमस्कृत्य स्वं स्वं धाम ययुः । तत्तीर्थे च समुत्पन्ने पद्मासनश्चतुर्मुख: श्वेतवर्णश्चतुभिर्दक्षिणैर्भुजैर्मातुलिङ्ग-मुद्गर-पाशा-ऽभयधरो वामैश्च नकुल-गदा-ऽङ्कुशाऽक्षसूत्रधरो ब्रह्मनामा यक्षः, मुद्गवर्णाऽब्दवाहना दक्षिणाभ्यां भुजाभ्यां वरद-पाशधरा वामाभ्यां च फला-ऽङ्कुशधराऽशोका नाम्नी देवी च शासनदेवते दशमाहतः सन्निहिते अभूताम् । ताभ्यामुपास्यमानश्च शीतलो जिनस्त्रिमासोनां पूर्वसहस्राणां पञ्चविंशति विजहे । तदानीं च प्रभोः परीवारे मुनीनां लक्षं, साध्वीनां षडुत्तरं लक्षं, पूर्विणां चतुर्दश शतानि, अवधिज्ञानिनां द्वासप्ततिशती, मनःपर्यायिणां सार्धा सप्तसहस्री, केवलिनां सप्ततिशतानि, वैक्रियलब्धिमतां द्वादशसहस्री, वादलब्धिमतामष्टपञ्चाशच्छतानि, श्रावकाणामुभे लक्षे नवाशीतिसहस्री च, श्राविकाणामष्टपञ्चाशत्सहस्रयुक् चतुर्लक्षी चाऽभवन् ।

Loading...

Page Navigation
1 ... 63 64 65 66 67