Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
तृतीयं पर्व - अष्टमः सर्गः
११९
अथ मोक्षकालं ज्ञात्वा सम्मेताद्रिं प्राप्य मुनिसहस्रेण सममनशनं प्रपन्नो मासान्ते वैशाखकृष्णद्वितीयायां पूर्वाषाढागते चन्द्रे स्वामी मोक्षमगात् ।
तदेवं प्रभोः कौमारे पूर्वसहस्राणां पञ्चविंशतिः, राज्ये पञ्चाशत् पूर्वसहस्राः, व्रते पूर्वसहस्राणां पञ्चविंशतिरिति मिलित्वा पूर्वलक्षमायुः । सुविधिस्वामिनिर्वाणाच्च नवसु सागरोपमकोटिषु व्यतीतासु शीतलप्रभोर्निर्वाणमभूत् । देवादयश्च प्रभोर्मुनीनां चाऽग्निसंस्कारं विधाय निर्वाणमहोत्सवं चक्रुर्निजनिजं लोकं ययुश्च ॥ ८ ॥ इति तृतीयपर्वणि श्रीशीतलस्वामिचरितवर्णनात्मकः अष्टमः सर्गः ॥८॥
श्रीसम्भवप्रभृतितीर्थकृतां तृतीयेऽष्टानां चरित्रमिह पर्ववरेऽष्टसर्गे । ध्येयं पदस्थमिव वारिरुहेऽष्टपत्रेऽनुध्यायतो भवति सिद्धिरवश्यमेव ॥ १ ॥
इति कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यविरचितत्रिषष्टिशलाकापुरुषचरितस्य तपोगच्छाधिपति शासनसम्राट् - बालब्रह्मचारि - श्रीकदम्बगिरितालध्वज - राणकपुर- कापरडाद्यनेकतीर्थोद्धारकाचार्यवर्य
श्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कार
समयज्ञ-शान्तमूर्त्याचार्यवर्य श्रीविजयविज्ञानसूरीश्वरपट्टधरसिद्धान्तमहोदधि- प्राकृतविशारदाचार्यवर्य श्रीविजयकस्तूरसूरीश्वरशिष्यरत्नप्रख्यातव्याख्यातृ - कविरत्न श्रीविजययशोभद्रसूरीश्वरशिष्यरत्न
श्रीविजयशुभङ्करसूरीश्वरकृते गद्यात्मकसारोद्धारे तृतीयपर्वणि
समाप्तं श्रीसम्भवजिनादि-शीतलजिनपर्यन्त-जिनाष्टकचरितप्रतिबद्ध तृतीयं पर्व ॥३॥
९ त्रिप. भा-२
१२०
परिखा प्राकारः
मुखवस्विका
कङ्काल: उपचिकीर्षां
वाजी
अंशुकम्
वारयोषित्
मृगया
दुकूलम्
पङ्किल:
उद्ग्रीवः सार्वजनीनः वीजनम्
अगला
क्लेदः
वदान्यः
अलका
यवनिका
ग्रैवेयकम्
करपल्लवः
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
कठिनशब्दार्थः
द्वितीयं पर्व
प्रथमः सर्गः ખાઈ भेट, वार्ड મુહપત્તિ
भृङ्गारः
હાડપીંજર
कदलीगृहम् ઉપકાર કરવાની उलूलध्वनिः
ઇચ્છા
ઘોડો
વસ્ત્ર
વેશ્યા
શિકાર
ઝીણું વસ્ત્ર
કાદવવાળું ઊંચી ડોકવાળો લોકમાન્ય વીંઝણો, પંખો
આગળીઓ ભીનાશ, આર્દ્રતા द्वितीयः सर्गः
ઉદાર
કુબેરનગરી પડદો
ડોકમાં પહેરવાનો દાગીનો
આંગળી
That Fundator
शालभञ्जी પૂતળી किङ्किणीजालम् धुधरीनो समूह
વજ્રની વેદિકા
वज्रवेदिः
ताम्बूलम्
घर्घरका
उष्णीषः
करेणुः
करी
वैतालिकः
उपहारः
पदातिः
वेत्रासनम्
उत्सेधः
गव्यूतम्
घनवातः
સોનાનું જળપાત્ર
કેળનું ઘર
વિવાહાદિ મહોત્સવમાં સ્ત્રીઓનો હર્ષનો
અવાજ
सोपारी,
નાગરવેલનું પાન
तृतीयः सर्गः
ઘુઘરી, ઘંટડી પાઘડી
હાથણી
હાથી
માર્ગ, રસ્તો
भाट, भारत મેટલું
પગે ચાલનાર નેતરનું આસન
ઊંચાઈ ગાઉ
એક પ્રકારનો કઠિન વાયુ

Page Navigation
1 ... 64 65 66 67