Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१०६
तृतीयं पर्व-पञ्चमः सर्गः
१०५ तत्प्रभृति चाऽपरेष्वपि समवसरणेष्वेकफण: पञ्चफणो नवफणो वा नागोऽभूत् । ततः सर्वस्मिन् विधौ यथाविधि सम्पन्ने सङ्के देवादिषु च यथास्थानमुपविष्टेषु सौधर्मेन्द्रः प्रभुं प्रणम्य मूनि रचिताञ्जलिर्भक्त्या स्तुत्वा यथास्थानमुपाविशत् ।।
ततो भगवान् देशनां प्रारेभे-"आत्मनः सर्वमप्येतदन्यत् । अबुधो जनस्तत्कृते कर्म कृत्वा स्वं भवाब्धौ पातयति । यो हि देहादिभ्यो भिन्नमात्मानं पश्यति, तस्य कुतः शोकादिः ? आत्मदेहादिभेदश्च साक्षादेव प्रतीयते । देहप्रहारादिनाऽऽत्मपीडा च तेषां, येषामात्म-देहादावभेदबुद्धिर्नाऽन्येषां विवेकिनाम् । भेदं जानानो हि पितृदुःखेऽपि न पीड्येत । आत्मीयत्वाभिमानेन च भृत्यदु:खेऽपि मुह्यति । तस्मात् सर्वमप्येतद् भिन्नं ज्ञात्वा कस्याऽपि विनाशाद् न मुह्येत् । ममत्वं त्यक्त्वा हि शुद्धात्मा परिव्रज्याधरो नरः सुखेन भवं तरति" । तामेतां प्रभोर्देशनां श्रुत्वा प्रबुद्धा बहवो जनाः परिव्रज्या श्रावकत्वं च जगृहुः । विदर्भाद्याः पञ्चनवतिर्गणभृतश्च स्वामिनस्त्रिपदी प्रपद्य द्वादशाङ्गी चक्रुः । स्वामिनो देशनान्ते च विदर्भो गणभृत् स्वाम्यज्रिपीठस्थो धर्मदेशनां विदधे । तदन्ते च सुरादयः प्रभु नमस्कृत्य स्वं स्वं स्थानं ययुः ।
तत्तीर्थे च समुत्पन्ने नीलाङ्गो गजवाहनो बिल्व-पाशधरौ दक्षिणी करौ नकुला-ऽङ्कशधरौ वामौ च बिभ्राणो मातङ्गो नाम यक्षः, स्वर्णकान्तिर्गजवाहना वरदा-ऽक्षसूत्रधरौ दक्षिणौ करौ शूला-ऽभयधरौ वामौ च बिभ्राणा शान्तादेवी च शासनदेवते प्रभोः सन्निहिते अभूताम् । ततः स्वामी पङ्कजानि सूर्य इव भव्यभविनो बोधयन् भुवं विजहार ।
तदानीं च प्रभोः परीवारे साधूनां त्रिलक्षी, साध्वीनां सत्रिंशत्सहस्रिका चतुर्लक्षी, पूर्विणां त्रिंशदन्वितौ सहस्रो, अवधिज्ञानिनां नव सहस्राणि, मनःपर्ययिणां साधैकनवतिशती, केवलिनामेकादश
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सहस्राणि, जातवैक्रियलब्धीनां पञ्चदश सहस्राणि त्रिशती च, वादलब्धिमतां सचतुःशता अष्टौ सहस्राः, श्रावकाणां वे लक्षे सप्तपञ्चाशत् सहस्राणि च, श्राविकाणां पञ्चलक्षी सप्तभिः सहस्रैः रहिता चाऽभूवन् ।
केवलात् प्रभृति नवमास्या विंशत्यड्या च वजिते पूर्वलक्षे गते प्रभुः सम्मेतादिमुपेत्य मुनीनां पञ्चभिः शतैः सममनशनं प्रपद्य सुराऽसुरैः सेव्यमानो मासान्ते फाल्गुनकृष्णसप्तम्यां मूलस्थे चन्द्रे तैर्मुनिभिः सममव्ययं पदं जगाम ।
तदेवं प्रभोः कौमारे पञ्च पूर्वलक्षाणि, राज्ये विंशतिपूर्वाङ्ग्या युक्ताश्चतुर्दश पूर्वलक्षाः, व्रते च विंशतिपूर्वाङ्गीन्यूनं पूर्वलक्षमिति विशतिः पूर्वलक्षाण्यायः । श्रीपद्मप्रभजिननिर्वाणाच्च सागरोपमकोटीनां नवसु सहस्रेषु गतेषु सुपार्श्वस्वामिमोक्षोऽभूत् । अच्युतादयश्चेन्द्राः स्वामिनो मुनीनां चाऽग्निसंस्कारपूर्वकं मोक्षपर्वमहिमानं चक्रुः, यथाऽऽगतं स्वं स्वं धाम ययुश्च ॥ ५ ॥ इति तृतीयपर्वणि श्रीसुपार्श्वस्वामिचरितवर्णनात्मकः
पञ्चमः सर्गः ॥५॥

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67