Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
द्वितीयं पर्व - तृतीयः सर्गः
४५
देवताः सन्निधीयन्ते । किं बहुना ? सिद्धिस्तीर्थकृत्त्वं च तेन जायते । तच्छ्रुत्वा मुदिते प्रणम्य कृताञ्जलिना 'भगवन्नेवमेवेदं, न सर्वज्ञगिरोऽन्यथेत्युक्ते जनज्ञानकृते गणधरः प्रभुं पप्रच्छ - "प्रभो ! किमनेन पृष्टम् ? किं च भवता कथितम् ? तद् नः स्फुटं बोधय" ।
ततः प्रभुरुवाच - "अस्याः पुर्या अनतिदूरे शालिग्रामे दामोदरसोमयोर्द्विजदम्पत्योः पुत्रः शुद्धभट्टः सिद्धभट्टतनयां सुलक्षणां परिणीय यौवनं प्राप्य तौ यथाकामं भोगान् बुभुजाते । कालक्रमतस्तयोः पितरौ विपन्नवन्तौ विभवः क्षीणवान् । ततोऽन्न-वस्त्रादिरहितो दुर्गतः सन् भार्यामप्यनाख्याय दूरदेशान्तरं ययौ । तद्भार्या च कतिपयैर्दिनैस्तच्छ्रुत्वाऽत्युद्विग्नमानसा तिष्ठति । एकदा वसतीच्छया समागताया विपुलाया गणिन्या वसतिं दत्त्वा तन्मुखाद् धर्मदेशना प्रतिदिनं शुश्राव । तया च मिथ्यात्वे विगलिते सम्यक्त्वं प्रतिपद्य जीवादिपदार्थान् यथावज्ज्ञात्वा जैनं धर्मं प्रतिपद्य विरक्ता सा साध्वीशुश्रूषया वर्षाकालमजीगमत् । तस्या अणुव्रतानि दत्त्वा साध्व्यन्यत्र विजहार । तदैव शुद्धभट्टः कुतोऽपि समाजगाम । च 'मद्वियोगं कथमसहिष्ठा' इति पृष्टा त्वद्विरहकाले समागताया विपुलाया गणिन्या दर्शनेन भवद्विरहजं दुःखमतीत्य मया मनुष्यभवफलं सम्यक्त्वं प्राप्तम् ।
पुनरपि किं सम्यक्त्वमिति तेन पृष्टा सा "देवे देवताबुद्धिर्गुरौ गुरुतामतिर्धर्मे धर्मधीश्च सम्यक्त्वम्, अदेवादौ च तथा बुद्धिर्मिथ्यात्वम् । सर्वज्ञो वीतरागोऽर्हन्नेव देवः स एव ध्यातव्यः शरण्यश्च तस्यैव शासनं प्रतिपत्तव्यम् । ये रागद्वेषपरास्ते देवा न मुक्तये । महाव्रतादिधराश्च गुरवः । सर्वज्ञोक्तो दशविधो धर्मः । शमादिभ पञ्चभिः सम्यक्त्वमुपलक्ष्यते । स्थैर्य प्रभावना-भक्ति-जिनशासनकौशल- तीर्थसेवा: पञ्च तद्भूषणानि" इत्युदतरत् । तच्छ्रुत्वा ब्राह्मणोऽपि
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्रियामभिनन्द्य सम्यक्त्वं प्रतिपन्नवान् । तदेवं श्रावकत्वं प्रपन्नयोस्तयोर्मिथ्यादृष्ट्यपवादानगणयतोः कालक्रमात् पुत्रो जज्ञे ।
अन्यदा प्रातस्तं पुत्रमादाय विप्रपर्षत्परिवृतां धर्मार्थाग्निष्टिकां गतः 'श्रावकोऽसीति परतो गच्छेति विप्रैः समाक्रुष्टः सङ्क्रुद्धः सत्यापनां चक्रे - "यदि जिनादिष्टो धर्मो न यद्यर्हन्तो नाऽऽप्ताः, ज्ञानादयो यदि न मुक्तेः पन्थाः भुवि चेत् सम्यक्त्वं नाऽस्ति, तर्हि मे पुत्रो दह्यताम् । इत्येवमुदित्वा स रोषेण पुत्रमग्नौ चिक्षेप । तदा सा पर्षद् 'अनेन हन्त ! पुत्रो दग्ध' इत्याचुक्रोश । तदानीं च तत्रस्था सम्यक्त्वशालिनी देवता तं बालमुत्क्षिप्याऽग्नेर्दाहशक्ति जहार । सा
४६
च देवता पुरा संयमविराधिनी मृत्वा व्यन्तरीभूता 'सम्यक्त्व भावनया बोधिः सुलभे'ति केवलिनोपदिष्टा तद्वचो हारमिव हृदये विभ्रती सम्यक्त्वमाहात्म्यकृते तं बालं जुगोप । तं प्रभावं संप्रेक्ष्य ते सर्वे विस्मिताः । स ब्राह्मणोऽपि गृहं गत्वा हृष्टो ब्राह्मण्यै तत् सर्वमाख्यातवान् ।
ब्राह्मणी च तच्छ्रुत्वा-“तव कोपकृतचापलमशोभनं सम्यक्त्व - वत्त्या कयाऽपि देवतयैव तव पुत्रो रक्षितः, अन्यथा स दग्ध एव भवेत् । नातः परमेवमविचारितमाचरणीयम् । जिनप्रणीतो धर्मो न प्रमाणमिति पापा एव ब्रूयुः ", एवमभिधाय सा तमस्मदन्तिकेऽनैषीत् । तदेतन्मनसि कृत्याऽनेन विप्रेण पृष्टम् । सम्यक्त्वस्याऽयं प्रभाव इति च मयोत्तरितम् । तच्छ्रुत्वा बहवः प्राणिनः प्रतिबुद्धाः स्थिरधर्माणो जाताः । तौ च द्विजदम्पती प्रभोः पादान्तिके दीक्षामादाय क्रमेण केवलं प्रापतुः । ततो भगवानपि तां देशनां समाप्याऽग्रचरेण धर्मचक्रेण शोभमानो भुवं विजहार ||३||
इति द्वितीयपर्वणि श्रीअजितस्वामिदीक्षा केवलज्ञानवर्णनात्मकः तृतीयः सर्गः ॥३॥

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67