Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
द्वितीयं पर्व - षष्ठः सर्गः
६५
राजा च सप्तमेऽह्नि सत्यासत्यविवेचनं भवितेत्युक्त्वा तं स्वाङ्गरक्षिणां समर्पयामास । नागराश्चोत्सुकाः खिन्नाः सन्देहाक्रान्तश्च बभूवुः । सप्तमेऽहनि सम्प्राप्ते आश्चर्यं दर्शयिष्यामीत्युत्सुको द्विजः कष्टेन षड् दिनान्यत्यवाहयत् । राजाऽप्युत्कण्ठितो मुहुर्गणयन् कथञ्चित् षण्मासानिव षड् दिनान् व्यतीयाय । ततश्चन्द्रशालस्थितो राजा सप्तमेऽहनि तमुवाच - " त्वदीयस्य वचसो जीवितस्य चाऽवधिः सम्पूर्णः । किन्तु तव निग्रहेण किम् ? उन्मत्तस्त्वं, गच्छ" । ततो नृपो-वराक एष मुच्यतामित्यात्मरक्षानुच्चैरादिदेश । तदा विप्र उवाच - " सर्वेषु प्राणिषु कारुण्यं युक्तं, किन्तु नाऽहं करुणापात्रं यावद् मद्वचो नाऽनृतीभवति, मत्प्रतिज्ञापूरणे स्तोकमेवाऽन्तरं, क्षणं प्रतीक्षस्व, क्षणादूर्ध्वं केऽपि न भविष्यन्ति " । एवमुक्त्वा स नैमित्तिकस्तूष्णीं तस्थौ ।
कियत्कालानन्तरं चोच्चकैरव्यक्तो ध्वनिः शुश्रुवे । तदाकर्ण्य सर्वे वनमृगा इवोत्कर्णास्तस्थुः । ततो द्विजो मन्दं हसन् पुनरूचे"राजन् ! अम्भोधेः प्रस्थानसूचकोऽयं ध्वनिः श्रूयताम् । स हि मर्यादामुल्लङ्घ्योर्वी प्लावयन् स्वयं प्रचलितः, प्रेक्ष्यताम् " एवं ब्रुवाणं द्विजं पश्यतो महीपतेर्दूराद् विष्वग्जलमाविर्बभूव । ब्ध विश्वं संहृतम् | हा हेत्याक्रोशिनो दीनाः सर्वे उन्मुखा ददृशुः । ततो राजसदने षष्ठभूमि यावज्जलमग्ने राजा सत्वरमुत्थाय बद्धपरिकर उत्पत्य झम्पां ददौ । स्वं च सिंहासनासीनं विप्रं च तथाविधमवलोक्य सर्वं प्राकार-वन- ग्रामादिकं च तथास्थितं विस्मितः प्रेक्षाञ्चक्रे ।
ततः स मायानैमित्तिकः कट्यामाबध्य मर्दलं स्वपाणिभ्यामास्फालयन् पपाठ - "इन्द्रजालप्रयोगादौ शक्रस्य शम्बरस्य च चरणौ नमामि" । ततो निजसिंहासनासीनो नृपः साश्चर्य: किमेतदिति विप्रं पप्रच्छ । विप्रोऽप्युवाच - "कलाविदां गुणप्रकाशी राजेति पुरा
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः त्वामुपस्थितोऽस्मि । इन्द्रजालं मतिभ्रंशकारीति त्वया न्यक्कृतो दीयमानमप्यर्थमनादायाऽहं गतोऽस्मि । गुणिनां श्रमो हि गुणप्रकाशनेन चरितार्थो भवति, न पुनरर्थोपार्जनमात्रेण । अतो मया छलेनाऽपि स्वगुणो ज्ञापितः, मयि प्रसीद । यच्च सदस्या न्यक्कृताः, त्वं च चिरं मोहितः, तत् सहस्व । तत्त्वतो मेऽपराधो नास्ति" । ततो राजा जगाद - " त्वं मा भैषीः । त्वं मे परमोपकार्यसि । मायामिमां दर्शयित्वा त्वया तत्तुल्यं संसारं ज्ञापितोऽस्मि । ततो विप्रं कृतार्थीकृत्य नृपः स्वयं प्रव्रज्यामाददे । तदयं भवोऽस्माभिरिन्द्रजालरूपोऽनूद्यते । त्वं स्वयं सर्वं वेत्सि ।
६६
अथ द्वितीयोऽपि मन्त्र्युवाच - "इहैव भरतक्षेत्रे कस्मिश्चिन्नगरे कोऽपि गुणाकरो नृपोऽजनि । एकदा मायीति नृपतिना निषिद्धसभाप्रवेशः कोऽपि मायिकः कतिचिदहानि नीत्वा रूपपरावर्त्तं विधाय कृपाणपाणि: फलकधरो वारनारीसमन्वितो विहायसा तमेव नृपतिमुपतस्थे”। ततः ‘कोऽसि,' 'केयं', 'केन हेतुनाऽत्राऽऽगमः ?' इति राज्ञा पृष्टः सोऽब्रवीत्-"अहं विद्याधरः, इयं मम प्रिया केनाऽपि छलेनाऽपहृता मया प्रत्यपहृत्य शरणार्थं त्वदन्तिकं समानीताऽस्ति । अयं मत्प्रेयसीरूपो न्यासश्चेत् त्वया स्वीकृतः, सोऽरिर्बलवानपि हत एव ज्ञायताम् " । तच्छ्रुत्वा राजोवाच-“त्वं तं शत्रुमेव दर्शय, येन तं निहन्मि । ततो निर्विशङ्कं भोगान् भुङ्क्ष्व" । ततो मुदितः स पुरुषोऽप्युवाच - " त्वयि न्यासे बिभ्राणे त्वयैव शत्रुर्निहतो मन्ये । ततो मत्प्रार्थनामनुमन्यस्व । एषोऽहमन्तरिक्षेण क्षणाद् गच्छामि” । ततो "जनकधामवद् मद्धानि ते भार्या तिष्ठतु, त्वं स्वैरं व्रजे" ति कथितवति राज्ञि स पुमान् विहायोवद् विहायसोत्पपात । तद्भार्या च स्वपुत्रीतुल्यतया राज्ञा स्वीकृता तत्रैव स्वस्थमानसा तस्थौ ।

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67