Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
८५
तृतीयं पर्व-द्वितीयः सर्गः राज्ये निधाय प्रव्रज्यामाददे । स्वामी च लीलयाऽवनी पालयन् सार्धानष्टाङ्गसंयुतान् षट्त्रिंशतं पूर्वलक्षान् निनाय ।
ततो दीक्षां जिघृक्षुर्लोकान्तिकैर्देवैस्तीर्थं प्रवर्त्तयेति प्रार्थितः शक्रादिष्टकुबेरप्रेरितजृम्भकदेवैः पूरितेन द्रविणेन वार्षिकदानं विधाय वासवैः कृतदीक्षाभिषेकः सर्वालङ्कारभूषितः शिबिकामारोहत् । सहस्राम्रवणमागत्योत्तीर्य भूषणादिकं त्यक्त्वा च स्कन्धस्थापितवासवदत्तदेवदूष्यो माघशुक्लद्वादश्यामभीचिस्थे चन्द्रेऽपराह्ने कृतषष्ठः पञ्चभिर्मुष्टिमिः केशानुद्दधे । शक्रश्च तदादाय क्षीराब्धावक्षिपत् । स्वामी च सामायिकं पठन् चारित्रं प्रतिपेदे । तदानीमेव च प्रभोश्चतुर्थं ज्ञानमुत्पेदे । सहस्रं नृपाश्च राज्यममङ्गलवत् त्यक्त्वा स्वामिना साध प्रव्रज्यां जगृहुः । शक्रादयश्च प्रभुं नत्वा सपरिच्छदाः स्वं स्वं धाम ययुः । द्वितीयेऽह्नि च स्वामी साकेतपुरे इन्द्रदत्तनृपसद्मनि परमान्नेन पारणं चकार । देवादयश्च मुदितास्तद्दानं प्रशशंसुः । प्रभुश्चाऽन्यत्र विजहार । इन्द्रदत्तश्च स्वामिपादस्थाने पूजयितुं रत्नपीठं व्यघात् ।
ततः स्वामी विविधाभिग्रहोद्यत: परीषहान् सहमानोऽष्टादश वर्षाणि यावद् विजहार । एकदा च सहस्त्राम्रवणमागत्य कृतषष्ठः प्रियालतरोरधः प्रतिमयाऽस्थात् । ततश्च द्वितीयशुक्लध्यानान्ते घातिकर्मक्षये सति पौषशुक्लचतुर्दश्यामभीचिस्थे चन्द्रे प्रभोरमलं केवलमुत्पन्नम् । इन्द्रादिभिश्चाऽऽगत्य विहिते समवसरणे देवैः सञ्चार्यमाणेषु स्वर्णाब्जेषु पादन्यासं कुर्वन् प्रारद्वारा समवसरणं प्राविशत् स्वामी । चैत्यवृक्षं प्रदक्षिणीकृत्य नमस्तीर्थायेति वदन् देवच्छन्दस्य मध्यतः प्राङ्मुखः सिंहासनमलङ्कृत्य ससुरासुरादिचतुर्विधसङ्केषु यथास्थानमुपविष्टेषु भगवन्तं नमस्कृत्य शक्रो रचिताञ्जलिः स्तुतवान् ।
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततश्च स्वामी गम्भीरया गिरा देशनां विदधे-"विपदास्पदेऽस्मिन् संसारे पित्रादयः केपि न शरणम् । इन्द्रादयोऽपि यत्र मृत्युवशं यान्ति, तत्र शरीरिणां कः शरण्यः ? जन्तुहि पित्रादिभिररक्षित: कर्मणा यमसद्मनि नीयते । मूढबुद्धय एव स्वकर्मभिर्नीयमानान् स्वजनान् शोचन्ति । आत्मानं तु तैर्नेष्यमाणं न शोचन्ति । मृत्युह्येप्रतीकारः, धर्मोऽपि शुभां गतिं ददानो न मरणं प्रति प्रभवति। तस्मात् प्रव्रज्यालक्षणोपायमादाय शाश्वतसुखाय चतुर्थपुरुषार्थाय यतितव्यम्" । तया देशनया च प्रबुद्धा बहवो नरा नार्यश्च प्रवव्रजुः। ततो विभुर्वज्रनाभादीनां षोडशाधिकशतगणधराणामनुयोग-गणानुज्ञे यथाविधि दत्त्वाऽनुशिष्टिमयीं धर्मदेशनां विधाय स्थित्युत्पादव्ययात्मिकां त्रिपदी जगौ । ते च गणधराः त्रिपद्यनुसारेण द्वादशाङ्गी जग्रन्थुः । ततः प्रभुः पौरुष्यां पूर्णायां देशनां विसृज्य राजानीतं बलि क्षिप्त्वोत्थाय मध्यप्राकारमुपेत्येशानदिक्स्थे देवच्छन्दे समुपाविशत् । वज्रनाभो गणधरश्च स्वाम्यविपीठस्थो द्वितीयस्यां पौरुष्यां व्यतीतायां देशनां व्यसृजत् । सुरादयश्चाऽर्हन्तं नमस्कृत्य स्वं स्वं स्थानं ययुः । ___ तत्र तीर्थे च समुत्पन्ने श्यामवर्णो गजवाहनो दक्षिणाभ्यां बाहुभ्यां मातुलिङ्गा-ऽक्षिसूत्रे वामाभ्यां च नकुला-ऽङ्कुशौ धारयन् यक्षेश्वरः, श्यामवर्णाऽम्बुजासना दक्षिणाभ्यां हस्ताभ्यां वरद-पाशौ वामाभ्यां च नागा-ऽङ्कुशौ धारयन्ती कालिकादेवी च शासनदेवते प्रभोः सदा सन्निहिते अभूताम् । ____ ततश्चतुस्त्रिशदतिशयान्वितो ग्रामादिषु जन्तून् बोधयन् प्रभुर्विजहार । तदानीं च विहरत: प्रभोः परीवारे साधुत्रिलक्षी, त्रिंशत्सहस्रयुक् साध्वीषड्लक्षी, अवधिज्ञानिनामष्टनवतिः शतानि, पूर्वविदां साधं सहस्रं, मन:पर्ययिणामेकादश सहस्राणि सपञ्चाशत् षट्शती च, केवलज्ञानिनां चतुर्दश सहस्राणि, वैक्रियलब्धिमतामेकोनविंशतिः

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67