Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 47
________________ ८२ तृतीयं पर्व-प्रथमः सर्गः नृपान् रङ्कादींश्च संहर्तुं प्रवर्त्तते । कायो हि न केनाऽप्युपायेन निरपाय: कर्तुं शक्यते । महाबला अपि मृत्योस्त्रातुं न प्रभवन्ति । यौवनमपि जरसा गृह्यते । यौवने च स्त्रीभिः सेविता वार्धक्ये त्यज्यन्ते । क्लेशैरप्युपार्जितं धनिनां धनं क्षणेन नश्यति । सुहृदादिभिरपि समागमाः सापगमाः । अनित्यतां ध्यायन् मृतं पुत्रमपि न शोचति । नित्यमतिश्च भित्तिभङ्गेऽपि रोदिति । न केवलं शरीराद्येवाऽनित्यं, किन्तु सचराचरमेतद्भुवनमपि । तदेवं सर्वमनित्यं विदन् देही नित्याय पदायैव प्रयतेत" । प्रभोर्देशनामिमां श्रुत्वा प्रबुद्धा बहवो नरा नार्यश्च दीक्षामाददिरे । तदा प्रभुश्चारुप्रभृतीनां गणभृतां स्थित्युत्पाद-व्ययात्मिकां त्रिपदीमुपदिदेश । व्यधिकशतं ते गणधराश्च तदनुसारतः सचतुर्दशपूर्विका द्वादशाङ्गीमसूत्रयन् । ततश्च प्रभुरुत्थाय शक्रोपनीतं चूर्णमादाय क्षिपन्ननुयोग-गणानुज्ञां तेषां ददौ । पुनश्च सिंहासनमध्यास्य तेषामनुशिष्टिमयीं धर्मदेशनां विदधे । प्रथमपौरुष्यां पूर्णायां च प्रभुर्देशनं व्यस्राक्षीत् । तत उत्थायोत्तरद्वारेण निर्गत्य प्रभुर्देवच्छन्दे विशश्राम । ततश्चारुर्गणधराग्रणी: प्रभुपादपीठमध्यास्य संशयच्छिदं देशनां विधाय द्वितीयस्यां पौरुष्यां पूर्णायां देशनातो व्यरंसीत् । सुरादयश्च प्रभुं नत्वा मुदिता निजनिजस्थानं ययुः । ___ तत्र तीर्थे च त्रिनेत्रस्त्रिमुख: श्यामः षड्बाहुर्मयूरवाहनो दक्षिणैः करैर्नकुलधर-गदाभृदभयप्रदैः मातुलिङ्ग-नागा-ऽक्षिसूत्रि-भिर्युतस्त्रिमुखो नाम यक्षराट्, चतुर्भुजा गौरवर्णा मेषवाहना दक्षिणाभ्यां बाहुभ्यां वरदा-ऽक्षसूत्रधरा वामाभ्यां च फण्यभयधरा दुरितारिश्चोत्पन्नौ शासनदेवते प्रभोः सन्निहिते अभूताम् । ततश्च प्रभुस्ततः स्थानाच्चतुस्त्रिंशदतिशयान्वितः साधुभिः परिवारितोऽन्यतो विजहार। विहरतश्च प्रभोः परिवारे व्रतिनां द्वे लक्षे, व्रतिनीनां त्रीणि लक्षाणि षट्त्रिंशत्सहस्राणि च, पूर्वभृतां सार्धेकविंशतिशतम्, त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अवधिज्ञानिनां षण्णवतिशतानि, चतुर्थज्ञानिनां सार्धशताधिकद्वादशसहस्राणि, केवलज्ञानिनां पञ्चदशसहस्त्राणि, जातवैक्रियलब्धीनां द्विशतोनविंशतिसहस्राणि, वादलब्धिमतां द्वादशसहस्राणि, श्रावकाणां सहस्रसप्तकन्यूना त्रिलक्षी, श्राविकाणां च सषट्त्रिंशत्सहस्रा षड्लक्षी चाऽभवन् । तथा केवलादारभ्य प्रभुश्चतुर्दशाब्द्या चतुःपूर्वाङ्गया च वर्जितं पूर्वलक्षं व्यहरत । ___ अथ सर्वज्ञो भगवान् सम्भवप्रभुरात्मनो मोक्षकालं ज्ञात्वा सपरिच्छदः सम्मेतशिखरमागत्य मुनिसहस्रेण समं पादपोपगमं नामाऽनशनं प्रत्यपद्यत । सुरेन्द्रादयश्च सपरिच्छदास्तत्रैत्य भक्तित: प्रभुं सेवमानास्तस्थुः । मासान्ते च प्रभुः सर्वयोगनिरोधिनी शैलेशी प्रपेदे । चैत्रस्य सितपञ्चम्यां चन्द्रे मृगशिर:स्थे च सिद्धानन्तचतुष्क: परमं पदं प्राप । सहस्रं मुनयश्च ते तेनैव विधिना तदेव परमं पदं प्रापुः । तदेवं प्रभोः कुमारभावे पञ्चदश पूर्वलक्षाः, राज्ये च सपूर्वाङ्गचतुष्टयाश्चतुश्चत्वारिंशत् पूर्वलक्षाः, प्रव्रज्यायां च चतुष्पूर्वाङ्गवर्जितं पूर्वलक्षमगमन् । एवं श्रीसम्भवप्रभोः षष्टिपूर्वलक्षाण्यायुः । सम्भवप्रभोनिर्वाणं चाऽजितस्वामिनिर्वाणात् सागराणां त्रिंशतिकोटिलक्षेषु गतेष्वासीत् । तत इन्द्रादयः सम्भवजिनपते: शरीरसंस्कारमन्यदपि च यथोचितं विधाय दंष्ट्रादीन् विभज्याऽऽदाय स्वं स्वं स्थानमागम्योच्चैर्माणवकस्तम्भमूर्ति स्थापयामासुः । तीर्थेशानां किं वा नाऽर्चनीयम् ? ॥ १ ॥ इति तृतीयपर्वणि श्रीसम्भवस्वामिचरित्रवर्णनात्मक: प्रथमः सर्गः ॥१॥

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67